SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाध्याये प्रथमो धातुपादः कर्मणोर्विधिरेवायमिति जैमिनीयाः प्राहुः । न च यैप्रभृतीनामप्यनेकत्वाद् विधेयत्वे गौरवं स्यादिति वाच्यम्, भवन्मतेऽपि प्रत्येकमेव तदन्वयात् । अत एव " तृतीयादौ तु परादिः” (२।१।७) इति पञ्जिकायामनेनैव यैप्रभृतयः साधिता इति । यत्तु उत्तरत्र सूत्रे सिद्धास्तु यैप्रभृतयः पूर्वेणैव भवन्तीति वक्ष्यति, तस्यायमभिप्रायः - ननु यदि ह्रस्वागमविशिष्टयैप्रभृतिकमनेन विधीयते, तदा पक्षे किं स्यादित्याह - सिद्धास्तु यैप्रभृतय इति सर्वं सुस्थितमिति दिक् ।। १२२ । [समीक्षा] ‘सर्वस्यै, सर्वस्याः, सर्वस्याः, सर्वस्याम् ' प्रयोगों के सिद्ध्यर्थ कातन्त्रकार 'सु' आगम के साथ ङे को यै, ङसि को यास्, ङस् को यास् तथा ङि को 'याम्' आदेश करने के साथ पूर्ववर्ती आकार को ह्रस्व भी करते हैं । पाणिनि ने एतदर्थ 'स्याट्' आगम, ह्रस्व, वृद्धि तथा दीर्घ - विधान कर प्रक्रियागौरव को ही प्रदर्शित किया है – “ सर्वनाम्नः स्याडूद्रस्वश्च वृद्धिरेचि, अकः सवर्णे दीर्घः " ( अ० ७ | ३ | ११४; ६।१।८८, १०१ ) । [रूपसिद्धि] १२३ १. सर्वस्यै । सर्वा + ङे । प्रकृतसूत्र द्वारा आकार को ह्रस्व, सु-आगम तथा ङे को यै आदेश | २. सर्वस्याः। सर्वा + ङसि । प्रकृत सूत्र से आ को ह्रस्व, सु-आगम, ङस को यास् आदेश तथा स् को विसर्ग | ३. सर्वस्याः । सर्वा + ङस् | प्रकृत सूत्र को यास् आदेश तथा स् को विसर्ग | आ को ह्रस्व, सु - आगम, ङस् ४. सर्वस्याम् । सर्वा + ङि । प्रकृत सूत्र से आ को ह्रस्व, सु-आगम तथा ङि को याम् आदेश ।। १२२ । १२३. द्वितीयातृतीयाभ्यां वा [ २।१।४४ ] [ सूत्रार्थ ] द्वितीया तथा तृतीया शब्द से परवर्ती 'ङे - ङसि - ङस् - ङि' को क्रमशः वैकल्पिक ‘यै - यास् - यास् - याम्’ आदेश सु-आगम के साथ होते हैं तथा पूर्ववर्ती श्रद्धासंज्ञक आकार को हस्व भी विकल्प से होता है ॥ १२३ ॥
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy