SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टया याये प्रथमो धातुपादः [रूपसिदि] १. श्रद्धायै। श्रद्धा + उ । प्रकृत सूत्र से डे को यै आदेश । २. श्रद्धायाः। श्रद्धा + ङसि । प्रकृत सूत्र द्वारा 'सि' को ‘यास्' आदेश तथा स् को विसगदिश । ३. श्रद्धायाः। श्रद्धा + ङस् । प्रकृत सूत्र से ङस् को यास् आदेश तथा सकार को विसगदिश । ४. श्रद्धायाम् । श्रद्धा + ङि । प्रकृत सूत्र द्वारा ङि को याम् आदेश । ५-८. मालायै, मालायाः, मालायाः, मालायाम्। माला + डे, माला + ङसि, माला + ङस्, माला + ङि । पूर्ववत् डे को यै, ङसि को यास्, ङस् को यास् तथा ङि को याम् आदेश । । १२१ । १२२. सर्वनाम्नस्तु ससवो हवपूर्वाश्च [२।११४३] [सूत्रार्थ] सर्वनामसंज्ञक तथा श्रद्धासंज्ञक शब्द से परवर्ती 'डे - ङसि - ङस् - ङि' को क्रमशः सु आगम के साथ यै (स्यै), यास् (स्यास्), यास् (स्यास्), याम् (स्याम्) आदेश तथा श्रद्धासंज्ञक आकार को ह्रस्व भी होता है ।। १२२ । [दु० वृ०] सर्वनाम्नः श्रद्धायाः पराणि इवन्ति वचनानि यै- यास् - यास् - यामिति यथासंख्यं सह सुना भवन्ति ह्रस्वपूर्वाश्च । उदनुबन्धः परादित्वार्थः । सर्वस्यै, सर्वस्याः, सर्वस्याः, सर्वासाम् । तुशब्दः स्वागमाधिकारनिवृत्त्यर्थः ।।१२२ । [दु० टी०] सर्वनाम्नः। सर्वनाम इति किम् ? विश्वा नाम काचित् । विश्वमतिक्रान्तायै विश्वायै, अतिविश्वायै ब्राह्मण्यै देहि । अत्र सह सुना भवन्तीति सहशब्दोऽयं विद्यमानवचनः , सुमन्तो भवन्तीत्यर्थः । सलोमक इति । यथा सपूर्वः “सपरस्वरायाः" (३।४।१) इति निर्देशात् सहशब्दस्य बहुव्रीहौ सभाव इत्यवसीयते । न भवति च सविकल्पकान्यपि ज्ञापकानि भवन्तीति । एवं चेद् अर्थवशाद् विभक्तिविपरिणाम इति ।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy