SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाध्याये प्रथमो धातुपादः [ रूपसिद्धि ] १. वृक्षात् । वृक्ष + ङसि । प्रकृत सूत्र से ङसि को आत्, “समानः सवर्णे दीर्घीभवति परश्च लोपम्” (१ ।२।१) से क्षकारोत्तरवर्ती अकार को दीर्घ तथा परवर्ती आकार (आत् – आदेश घटित ) का लोप । । १०० । १०१. ङस् स्यः [२।१।२२] [ सूत्रार्थ ] अकारान्त लिङ्ग से परवर्ती षष्ठी - एकवचन 'ङस्' प्रत्यय के स्थान में 'स्य' आदेश होता है । । १०१ । [दु० वृ०] अकारान्ताल्लिङ्गात् परो ङस् स्यो भवति । वृक्षस्य || १०१ | [दु० टी०] ७५ ङस् । अत्रापि ङकारः पूर्ववत् ।। १०१ । [क० च०] ङस् | ननु कथम् - नवं नवं परिक्षिप्य पुराणमवकर्षतः । अतिजरस्य भिक्षुष्य कन्था वर्षशतं गता ।। इत्यत्र ‘अतिजरस्स्य, भिक्षुष्य' इति व्यञ्जनान्तादुकारान्ताच्च ङस् स्यः स्यादिति । अत्राकारादेव स्यः स्यादिति उक्तत्वात् ? सत्यम्, ऋषिप्रयोगादिति चिन्त्यम् | यद् वा “इन टा, भिसैस् वा, ङेर्यः, ङसिरात्, ङस् स्यः" इति क्रमिकपाठ एव युक्तः कथं व्यतिक्रमः ? तद् बोधयति - क्वचिद् व्यञ्जनान्ताद् उकारान्ताच्च स्यादिति । । १०१ । [समीक्षा] पाणिनीय और कातन्त्रं दोनों ही व्याकरणों में, 'वृक्ष + ङस्' इस अवस्था में 'स्य' आदेश होकर 'वृक्षस्य' शब्दरूप सिद्ध किया जाता है । कातन्त्रीय सूत्रों में विभक्तिव्यत्यास से ‘अतिजरस्स्य' तथा 'भिक्षुष्य' शब्दरूप भी साधु माने जाते हैं ।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy