________________
३३१
परिशिष्टम् -३ ६६. पूर्वं निपातोपपदोपसर्गः संबन्धमासादयतीह धातुः ।
पश्चात्तु कादिभिरेष कारकैर्वदन्ति केचित्त्वपरे विपश्चितः ।। १४३ ६७. पूर्वो ह्रस्वः परो दीर्घः सतां स्नेहो निरन्तरम् ।
असतां विपरीतस्तु पूर्वो दीर्घः परो लघुः ।। प्रणनम्य महादेवं चर्करीतरहस्यकम् । श्रीकविकण्ठहारोऽहं वावनि वदतां वरः ।।
प्र०-४२ ६९. प्रणम्य श्रीनाथपदारविन्दमज्ञानसंमोहतमोभिदापहम् ।
कलापतन्त्रस्य च तत्त्वबोधिनी कुर्वे कृती श्रीद्विजरामचन्द्रः ।। प्र०-२७ ७०. प्रणम्य सर्वकर्तारं सर्वदं सर्ववेदिनम् । सर्वीयं सर्वगं सर्वं सर्वदेवनमस्कृतम् ।।
प्र०-४२,६ ७१. प्रणम्य हेतुमीश्वरं मुनिं कणादमन्वतः ।
पदार्थधर्मसंग्रहः प्रवक्ष्यते महोदयः ।। ७२. प्रतीयते सम्प्रति सोऽप्यसः परैः।। ७३. प्रभुशङ्करयोरीशः स्त्रियां लाङ्गलदण्डके ।। ७४. प्रयोजनमनुद्दिश्य मन्दोऽपि न प्रवर्तते ।।
प्रशस्तिलिखितानि व केशिदन्तक्षतानि
कादम्बखण्डितदलानि च पङ्कजानि ।। ७६. प्राधान्यं तु विधेर्यत्र निषेधे चाप्रधानता ।
पर्युदासः स विज्ञेयो यत्रोत्तरपदे न नञ् ।। ७७. प्रायस्यानशनार्थस्य चित्ते चित्तौ विभाषया ।
प्रायसा संग्रहो नैव न ह्येषोऽनशनार्थकः ।। प्राये, धातुवैषम्यात् सर्वेषां घूर्णते शिरः । या तक्रियायै प्रभवेत् सैव वृत्तिर्मनोरमा ।
प्र०-३० ७९. बृंहबृह्योरमी साध्या बुंहबर्हादयो यदि । तदा सूत्रेण वैयर्थं न बर्हा भावके स्त्रियाम् ।।
प्र०-३८.
३०८
१३०
११
७५.
३०१
३१५
७८.