SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ३४ ३१४ ९3 ५१.७८ ३०० ३३. ३२८ कातन्वव्याकरणम् २६. उपोद्घातः पदं चैव पदार्थः पदविग्रहः । चालना प्रत्यवस्था च व्याख्या तन्त्रस्य षड्विधा ।। २७. उरोविदारं तिचम्करे नः। २८. उर्ध्वाधःस्थं बिन्दुयुग्मं विसर्ग इति गीयते | एकाकिनोऽपि राजन्ते सत्त्वसारा : स्वरा इव । व्यञ्चनानीव निःसत्त्वाः परेषामनुयायिनः ।। ३०. एषैष रथमारुह्य मथुरां याति माधवः । ३१. ॐकारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः । कामदं मोक्षदं देवमोङ्काराय नमो नमः ।। प्र०-३७ कातन्त्रविस्तराक्षेपनिगूढार्थप्रकाशनम् । कुरुते रघुनाथः श्रीवासुदेवाम्बिकासुतः ।। प्र०-३९ कातन्त्रे बहवो निबन्धनिवहाः सन्त्येव किं तैर्यतो भद्वाक्यामृतमन्तरेण विलसन्त्यस्मिन् न विद्वज्जनाः । ताराः किं शतशो न सन्ति गग्ने दोषान्धकारावली व्याकीर्णे तदपीन्दुनैव लभते मोदं चकोरावली ।। प्र०-२८ ३४. कातन्त्रोत्तरनामायं विद्यानन्दापराह्वयः । मानं चास्य सहस्राणि स्वर्वैद्यगुणिता रसाः ।। कुमार्या अपि भारत्या अङ्गन्यासेऽप्ययं क्रमः । अकारादिहपर्यन्तस्ततः कौमारमित्यदः ।। ३६. केनात्र चम्पकतरो बत रोपितोऽसि कुग्रामपामरजनान्तिकवाटिकायाम् । यत्र प्रवृद्धनवशाकविवृद्धलोभगोभग्नवाटघटनोचितपल्लवोऽसि ।। ७३ ३७. क्वधित् प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद् विभाषा क्वचिदन्यदेव । विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति ।। २७१ ३८. क्व हरिः शेते का च निकृष्टा को बहुलार्थः किं रमणीयम् ? वद कातन्त्रे कीदृक् सूत्रं शेषे, सेवा, वा, पररूपम् ।। प्र०-१७,२५५ प्र०-२८ ३५. प्र०-४
SR No.023086
Book TitleKatantra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1997
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy