SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः कलाप के कुछ व्याख्याकार 'क्ष' को भी स्वीकार करते हैं । उनके अनुसार संयोगसंज्ञक व्यञ्जनों के मिलने से निष्पन्न होने वाले वर्णों के निदर्शनार्थ 'क्ष्' को मानना आवश्यक है । ज्ञातव्य है कि क् ष् के संयोग से क्षु, तू- के संयोग से तथा ज् ञ् के संयोग से ज्ञ् वर्ण निष्पन्न होता है। भगवत्पाद शङ्कराचार्य ने अन्नपूर्णास्तोत्र में अ से लेकर क्ष् तक वर्णों को स्वीकार किया है' आदिक्षान्तसमस्तवर्णनकरी शम्भोस्त्रिभावाकरी" ( अन्नपूर्णा०, श्लो० ८ ) । - 66 पूर्वाचार्यों द्वारा भी यह संज्ञा प्रयुक्त है । जैसे - ऋक्प्रातिशाख्य - “ सर्व ः शेषो व्यञ्जनान्येव” (१।६) । (व्यञ्जयन्ति प्रकटान् कुर्वन्त्यर्थानिति व्यञ्जनानि - उ० भा० १।६) । तैत्तिरीयप्रातिशाख्य- शेषा व्यञ्जनानि ( १ | ६) । वाजसनेयिप्रातिशाख्य - व्यञ्जनं कादि (१।४७) । अथर्वप्रातिशाख्य - एष सव्यञ्जने ( २ । ३ । ५) । ७७ ऋक्तन्त्र - अथ व्यञ्जनानि (१।२) । गोपथब्राह्मण – अ-उ इत्यर्धचतस्रो मात्रा मकारे व्यञ्जनमाहुर्या सा प्रथमा मात्रा ब्रह्मदेवत्या रक्ता वर्णेन यस्तां ध्यायते नित्यं स गच्छेद् ब्राह्म्यं पदम् (१।१।२५) । नाट्यशास्त्र – हकारान्तानि कादीनि व्यञ्जनानि विदुर्बुधाः (१४ । ८ ) । स्वरों को सत्त्वसम्पन्न (समर्थ) तथा व्यञ्जनों को दुर्बल माना जाता है । व्यञ्जनों की दुर्बलता इसलिए सिद्ध है कि इनका उच्चारण भी विना स्वरों की सहायता के नहीं होता । इस विषय में कुछ प्रसिद्ध वचन इस प्रकार हैं “अन्वर्थं खल्वपि निर्वचनं स्वयं राजन्ते इति स्वराः, अन्वग् भवति व्यञ्जनम्" (म० भा० १।२।२९-३० ) । गतिरपि व्यञ्जेरर्थः, विविधं गच्छत्यजुपरागवशादिति व्यञ्जनम्" (म० भा० १।२।२९-३०)। " व्यञ्जनानि पुनर्नटभार्यावद् भवन्ति । तद् यथा - नटानां स्त्रियो रङ्गं गता यो यः पृच्छति, कस्य यूयं कस्य यूयमिति ? तं तं तवेत्याहुः । एवं व्यञ्जनान्यपि यस्य यस्याचः कार्यमुच्यते तं तं भजन्ते" (म० भा० ६ । १ : २ ) इति ।
SR No.023086
Book TitleKatantra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1997
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy