SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ९० शब्दकौस्तुभे। रामः कांसलस्यापत्यम् । उच्यते । यूनोऽप्यपत्यत्वसामान्यवि. चक्षाऽस्तु । इतो मनुष्यजातेरिति डीषन्तात् कौसल्यायनीशब्दा. धूनि ढक् । तस्याब्राह्मणगोत्रमात्राथुवप्रत्ययस्योपसंख्यानमिति लुक् । लुक् तद्धितलुकीति कीषो लुक् । अणो दव्यचः ॥ १५८ ॥ अणन्ताधचः फिञ् स्यादिबोऽपवादः । कर्तुरपत्यं कात्रः तस्य का यणिः । गोत्राघुवमत्ययस्येति लुक् तुन भवति विधानमामात् । न च कर्तुश्च्छात्रः कात्रस्तदपत्ये वचनं चरितार्थमिति वाच्यम् । अपत्यग्रहणस्यात्याऽपत्ये योऽण् तदन्तादेव फिविधानादिति भावः । तचिन्त्यम् । कर्वशब्दस्य कुर्वादिषु पाठात् । तथा च कर्तुरपत्यं कार्य इति वार्धमानेनोदाहृतम् । तस्मादिह भगन्त्रादि उदाहार्यम् । अणः किम् । दाक्षिः । वचः किम् । औपगविः । उदीचां वृद्धादगोत्रात् ॥ १५९ ॥ अगोत्राद्धात्फिस्यादुदीचां मतेन । आम्रगुप्तायनिः उदीचां किम् । आम्रगुप्तिः । वृद्धाकिम् । दाक्षिः । वा नामधे. यस्येति वृद्धत्वात्पक्षे फिञ् भवत्येव । दाक्षायरायोऽश्विनीत्यादितारा इत्यमरः । अगोत्रादिति किम् । औपगविः । वाकिनादीनां कुक् च ॥ १६ ॥ एभ्यः फिञ् स्यात्तत्सनियोगेनैषां कुगागमश्च । वाकिनकायनिः । वचनं वाकः । सोऽस्यास्तीति वाकिनः । अत एव नि. पातनादिनन् । तद्धिता इति बहुवचनादा फलिनवदिनन् । अ. गारे एधते गारेधः पृषोदरादित्वादादिलोपः । शकन्धादित्वा
SR No.023085
Book TitleShabda Kaustubh Part 03
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy