SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ८० शब्दकौस्तुभे। अपत्यं चाटकरः । स्त्रियामपत्ये लुग्वक्तव्यः । तयोरेव स्त्र्यपत्यं चटका । टावन्तात्तद्धिते लुप्ते लुक्तद्धितलुकीति टापो लुकि पुनरजादिलक्षणष्टाप् । स हि जातिलक्षणस्य डीपो बाधक एव । यविह न्यासकृतोक्तम् । चटकादैरगित्येव सांप्रदायिकः मूत्रपाठ इति । तद्वार्तिकविरुद्धम् ।। गोधाया ठुक् ।। १३१ ॥ गौधेरः । शुभ्रादित्वात् पक्षे ढक् । गोधयः । आरगुदीचाम् ॥ १३२ ॥ गौधारः । उदीचांग्रहणं पूजार्थम् । वचनादेव ढक्द्गारका पर्यायसिद्धेः । रका सिद्ध आकारोच्चारणमन्यतो विधानार्थम् । जाडारः । पाण्डारः । जल घातने । डलयोरभेदाज्जडः । पडि गतौ । पण्डः । जडस्य पडस्य चापत्यमिति विग्रहः । एतच्च माधवीयधातुवृत्तौ स्पष्टम् । हस्वान्तादयं प्रत्यय इति रका नास्ति सिद्धिः। क्षुद्राभ्यो वा ॥ १३३ ॥ अङ्गहीनाः शीलहीनाश्च क्षुद्रास्तदभिधायिभ्यो दक् वा स्यात् ढकोऽपवादः । काणेरः । काणेयः । दासेरः । दासेयः । पितृष्वसुश्छण् ॥ १३४॥ अणोऽपवादः । पैतृष्वतीयः । ढकि लोपः ॥ १३५ ॥ पितृष्वसुरन्तलोपः स्याइहाकि । पैतृष्वसेयः। अत एव शापकाड्ढक् ।
SR No.023085
Book TitleShabda Kaustubh Part 03
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy