SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ५६ शब्दकौस्तुभे । नियमो बोध्यः । अस्ति ऊडिदम्पदादीति सूत्रे राय उपदेशः मण्डूकप्लुत्या धातुग्रहणस्येह सम्बन्धो नेति वा बोध्यम् । उपसंहरति । तदेवमिति । मम प्रत्ययवादिनः । एकः । ङकारः । आदेशवादिनस्तु षकारोऽपीति गौरवमिति भावः । गोत्रात्रयत्रात् ॥ ७९ ॥ प्रवराध्याये यमधिकृत्य प्रवरा आम्नातास्तद्गोत्रम् । प्रवरान् व्याख्यास्यामस्तैर्गोत्राणीति सत्याषाढसूत्रात् । तस्मादवयुतं पृथग्भूतं पर्युदासात्कुलप्रतिष्ठाकरम् | पुणिकभुणिकमुखरादि । एतद्धि देश विशेषे प्रसिद्धं नामेत्याहुः । प्रसिद्धिप्रयोजकात परयोरणिञोः ष्यङ् स्यात् । अगुरूपोत्तमार्थ आरम्भः । पौणिक्या । भौणिक्या । मौखर्या । क्रौड्यादिभ्यश्च ॥ ८० ॥ 1 अगुरुपोत्तमार्थमनाणिञर्थं च सूत्रम् । क्रौडिः । क्रौड्या । गौकक्ष्या । इहास्य पाठः प्रागेव प्रत्याख्यातः । इह सूत युवत्यामिति पठ्यते । सूतशब्दः ष्यङमुत्पादयति प्राप्तयौवनायामभिधेयायाम् । सूत्या | अन्यत्र क्रियाशब्दादाप् । सूतजातिवाचिनस्तु ङीष् । सूती । भोज क्षत्रिये । भोज्या । जातिलक्षणस्य ङीषोऽपवादः । क्रियाशब्दात्तु टावेव भोजा । क्रौड्यादिराकृतिगणः । व्याकरणान्तरे त्वयमेव रूढ्यादिरिति भाष्यम् ॥ दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्डे विद्धिभ्यो ऽन्यतरस्याम् ॥ ८१ ॥ एभ्यः ष्यङ् वा स्यात् । इवन्तत्वात्पक्षे ङीष् । देवा यज्ञा यष्टव्या अस्य देवयज्ञः । शुचिरृक्षोऽस्य शुचिवृक्षः । सत्यमुद्र
SR No.023085
Book TitleShabda Kaustubh Part 03
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy