SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ श्रीगणेशाय नमः । शब्दकौस्तुभे चतुर्थाध्याये प्रथमे पादे प्रथममाह्निकम् । .- stram ज्याप्प्रातिपदिकात् ॥ १ ॥ आ पश्चमाध्यायसमातेरधिकारोऽयम् । यद्यपि परचेस्युतः पूर्वमाक्षिप्यमाणं प्रत्ययार्थान्वययोग्यार्थाभिधाय्येव योग्यतया लभ्यते तथाप्यसत्यस्मिन्नधिकारे वाक्यादपि कप्रत्ययादयः स्युः । ततो विशिष्टस्य प्रातिपदिकतायां सकलसुब्लोपे स्पष्टमेवानिष्टम् । वार्तिककारस्तु अधिकारफलानि बहूनि पेतुः ॥ याप्पातिपदिकग्रहणमङ्गभपदसंज्ञार्थं यच्छयोश्च लुगर्थे वृद्धावृद्धावर्णस्वरब्यज्लक्षणे च प्रत्ययविधौ तत्सम्पत्यथार्थमिति । एतच्च सर्व प्रकारान्तरेणापि मुसाधम् । तथा हि । स्वादिविधेः संख्याकर्मादिवाक्यैरेकवाक्यतया कर्माण यत्तते तस्मादित्यादिक्रमेण प्रकृत्याक्षेपादङ्गभपदसंज्ञाः सिद्धाः। कंसीयपरशव्ययोरपि अवयवस्य भवन् लुक् यच्छयोरेव भविष्यति न तूपत्ययसप्रत्यययोः । उगवादिभ्यो यत् प्राक् क्रीताच्छ इतिवत् कमेः सः आङ्परयोः खनिशृभ्यां डिच्चेति विधिवाक्यसत्त्वे ऽपि उणादयोऽव्युत्पमानीत्याश्रयणात् । उणायन्ताः कचिद् व्युत्पत्तिकार्य न लभन्ते इति तदर्थः । एतचातः कुकमीति सूत्रे कमिग्रहणेन सिद्ध ऽपि कंसग्रहणाज़
SR No.023085
Book TitleShabda Kaustubh Part 03
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy