SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ शब्दकोस्तुभे । म्बार्थे प्यङ् नयलुगडे क्रमत इह भवेदौडुलोम्या परस्मिन् । ___पडूशीर्षाधीनलाभस्तदभिविहितये न प्रभूास्ति शीर्यो पवादशोऽपि तातडिच न यङणिोः स्थानिनोरुक्तिहेतोः॥१॥ ___सयुक्तावप्पाप्परस्मिनिह सुलभ इति ण्डौ विधेयौ न वा ये ऽणादेशे डीनिवृत्त्यै त्वण इञ् इति चेकौ विशेष्यौ न दोषः । मित्वादादेरुदात्तः प्रसजति साकादेशने वृध्यभावः पाश्यापुत्रे निवृत्यै यण इक इह षेत्वेकके डीस्पडोस्तु ॥ २ ॥ लोलयापुत्र इत्ययवहित इतरत्रापि दीर्घो तवत्स्याद्धुत्वानन्तर्ययोगे विधिरिति स यथानन्तरेऽधौ तथा धोः । धात्वानन्तर्ययोश्चेन्मिथ इह निहिते पेक्षिता वापताविक् धोनाबाधिक्रियात्वे हुपदिशिरिति गो!तदेवं ममैकः ॥ ३ ॥ एषामयमर्थः । यडि परस्मिन् सति प्रत्ययत्वपक्षे इति यावत् यजादौ पुंवद्भावात् । भस्याढ इत्यनेन । यलुक् यलोपा अण च सिध्यति । औदमेध्यायाश्छात्र औदमेघानां सङ्घो वा औदमेघ इति हीष्यते तचोभयमादेशपक्षे स्थानिवद्भावेन इनन्ततया इनश्च सङ्घाङ्कलक्षणेष्वितिसूत्राभ्यामाणि आपत्यस्येति यलोपे च सिद्ध्यतीति स्पष्टमेव । प्रत्ययत्वपक्षे विनन्तत्वाभावाद्विरण विधेयः । अथ लिङ्गविशिष्टपरिभाषया इवन्ताद्विहि. तोऽण् ष्यङन्तात् स्यात् एवमपि अनपत्यत्वावलोपानुपपत्तिरिति दूषणं प्रसक्तम् । तत्रायमुद्धारः । भस्याढे तद्धिते पुंवद्भावः सिद्धश्च प्रत्ययविधाविति मागेव शैषिकोत्पत्तेः पुंवद्भावेन प्यनिवृत्ताविअन्तत्वादुभयत्राण इति । स्यादेतत् । प्रत्ययत्वपक्षे औदमेघेयो न सिध्यति । अनपत्यतया यलोपासम्भवात् । अढ इति पुंवद्भावपर्युदासाञ्चेत्यत आह । हीति । हि यस्मास्त्रियां विद्यमानात्प्रातिपदिकात्स्वार्थे टाबादय इति
SR No.023085
Book TitleShabda Kaustubh Part 03
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy