SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ शन्दकौस्तुभे। गादितिसूत्रे स्त्रियाः संविधात्रीत्वादिति कैयटश्च संगच्छते । अत एव पत्यु! यासंयोग इतिसूत्रे पल्याः फलपतिग्रहीतृत्वादिति चर्तिग्रन्थमुपादाय हरदत्त आह । कर्तृत्वमात्रं विवक्षितं न तु स्त्रीत्वमिति डीए न कृत इति । एवं च नेष्टं पुरो द्वारवतीत्व. मित्यपि साध्वेव । यत्तु संज्ञाजातिव्यतिरिक्तं धर्ममात्रं गुणः तेन क्रियाशब्दानामपि पुंवद्भाव इति कश्चित् । तनिर्मूलम् । उदाहृतसकलमहाग्रन्थविरुद्धं चेत्यलं बहुना । यत्तु प्रकृतसूत्रे भाष्यम् । "सत्वे निविशतेऽपैति पृथग जातिषु दृश्यते । आधेयश्चाक्रियाजश्च सोऽसत्वप्रकृतिर्गुणः ॥” इति । एतदपि स्वरूपकथनमात्रं प्रायोवादपरं च । उक्तोदाहरणे. वव्याप्तेः । कैयटहरदत्तादिस्वरसस्तु लक्षणमेवेदमिति । अयं हि तदाशयस्तदीयग्रन्थे स्पष्ट एव । तथापि तदोषग्रस्त उक्तिसंभवशुन्यश्चेति नानूयते । बह्वादिभ्यश्च ॥ ४५ ॥ एभ्यो ङीष्वा स्यात् । बव्ही । बहुः । इह गणसूत्राणि । शक्तिः शस्त्रे । शक्ती । शक्तिः । शस्त्रे किम् । शक्तिः सामर्थ्यम् । शक्ति शस्त्रीति पाठे तु शब्दद्वयम् । शस्त्री । शस्त्रिः । अथ ययोत्तरमधिकसंग्रहार्थ त्रीणि वाक्यानि । इतः प्राण्यङ्गाद । धमनी। धमनिः । कृदिकारादक्तिनः । रात्री । रात्रिः । सर्वतो क्तिमादित्येके । शकटी । शकटिः । अक्तिबर्थात् किम् । आक्रोशे नश्यनिः । अजननिः । व्यवस्थितविभाषात्वादादेशे डतौ च न । सुगन्धिः । प्रियकतिर्वेश्या । तथाच परिशिष्टम् । इतोक्यनादेशादा कतेरिति । इह पद्धतीति पव्यते । क्तिमन्तत्वादप्राप्तेः । हिमकाषिहतिषु चेति पद्भावः ।
SR No.023085
Book TitleShabda Kaustubh Part 03
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy