SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ ४ अध्याये ४ पादे २ आह्निकम् । २०९ अपमित्ययाचिताभ्यां कक्कनौ ॥२१॥ अपमित्येति ल्यबन्तमव्ययम् । उदीवां माङ इति स्काप्रत्यय अपेत्यनेन सह गतिसमासात् । मयतेरिदन्यतरस्यामि. तीत्वम् । अतो नास्मात्तृतीयान्तात्पत्ययः किन्तु वचनात्मथमान्तादेव । अपमित्य निर्वृत्तं आपमित्यकम् । याचितेन निवृत्तं याचितकम् । संसृष्टे ॥ २२ ॥ दधा संसृष्टं दाधिकम् । चूर्णादिनिः ॥ २३ ॥ चूर्णैः संसृष्टाश्चूर्णिनो ऽपूपाः । लवणाल्लुक् ॥ २४ ॥ लवणेन संसृष्टो लवणः सूपः । लवणं शाकम् । लव. णा यवागूः। मुद्गादण् ॥ २५ ॥ मुरैः संसृष्टो मौद्ग ओदनः । व्यञ्जनरुपसिक्ते ॥ २६ ॥ दमा उपसिक्तं दाधिकम् । व्यज्यतेऽनेन ओदनादिरस इति पञ्जनम् । तदाचिना उपसिक्के सिञ्चनेन मृद्कृत एव यथा स्पादिति नियमार्थमिदम् । तेनेह न स्पेन संसृष्टा स्थाली । ओजःसहोम्भसा वर्तते ॥ २७ ।। मोजसा वर्तते चौमासिक शुरः । साहसिकवारः । भ. म्भसिको मत्स्यः । शब्द. तृतीय. 14.
SR No.023085
Book TitleShabda Kaustubh Part 03
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy