SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ ४ अध्याये ३ पादे २ आह्निकम् । २०१ कस्य विकारो नैष्किकः । शतस्य विकारः शत्यः । शतिकः । शताच ठन्यतौ । साहस्रः । शतमानविंशतिकसहस्त्रवसनादण् । उष्ट्राद् वुञ् ॥ २९९ ॥ पारायबोऽपवादः । उष्ट्रस्य विकारोऽवयवो वा औष्ट्रकः । __ उमोर्णयोर्वा ॥ ३० ॥ औमम् । औमकम् । और्णम् । और्णकम् । उमाशब्दस्तुणधान्याधुदासः । उर्णाशब्दः प्रातिपदिकस्वरेणान्तोदात्तः । ताभ्यां वुनभावे यथाक्रममणबौ । एण्या ढञ् ॥ ३०१॥ पाण्योऽपवादः। ऐणेयं मांसम् । एणस्य तु ऐणम् । गोपयसोर्यत् ॥ ३०२॥ गव्यम् । पयस्यम् । यद्यपि सर्वत्र गोरजादिप्रसङ्गे यदस्त्येव तथापि मयड् वैतयोरिति पक्षे प्राप्तं मयटं बाधितुं पु. नरयं यद्विधिः ॥ द्रोश्च ।। ३०३ ॥ __ओरनोऽपवादः । एकाचो नित्यमिति मयटो वा । दुर्वृक्षः । पलाशी बुद्रुमागमा इत्यमरः । द्रोविकारोऽवयवो वा द्रव्यम् । ओर्गुणः वान्तोयिप्रत्यये । पृथिव्यादिषु तु गुणैर्दूयते आधीयत इति दुधातोरचो यदिति यत्पत्ययान्तो द्रव्यशब्दः । माने वयः ॥ ३०४ ॥ द्रोरित्येव । यतोऽपवादः । द्रोर्विकारभूतं प्रस्थादि परि. माणं दुवयम् । यौतवं दुवयम् । यौतवं दुवयं पाय्यमिति मानार्थकं त्रयमित्यमरः ।
SR No.023085
Book TitleShabda Kaustubh Part 03
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy