SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ ४ अध्याये ३ पादे २ आह्निकम् । १९१ हलसीराट्ठक् ॥ २६७॥ हलस्येदं हालिकम् । सैरिकम् । द्वन्द्वाद् वुन् वैर मैथुनिकयोः ॥ २६८ ॥ अणोऽपवादः । छं तु परत्वाद्वाधते । काकोलूकिका | काकोलूकस्य वैरमित्यर्थः । कुत्स कुशिक योमैथुनिका । विवा हरूपः सम्बन्ध इत्यर्थः । मिथुनं दम्पती तस्य कर्म क्रिया निष्पादनम् । मनोज्ञादित्वाद् वुञ् । वुमन्तञ्चह स्त्रियां स्वभा वात् । वैरे देवासुरादिभ्यः प्रतिषेधः । दैवासुरम् । राक्षोसुरम् । गोत्रचरणाद् वुञ् ॥ २६९ ॥ 1 तस्येदमित्यर्थे । अणोऽवादः । छं तु परत्वाद्बाधते । ग्लौचुकायनकम् । औपगवकम् | चरणाद्धर्माम्नाय योरिबि वार्त्तिकम् | काटकम् | कालापकम् । वुनि प्रकृते वुब्बिधिरतृद्धेषु वृद्ध्यर्थः । पुंवद्भावनिषेधस्तु कोपधत्वादेव सिद्धः । 1 सङ्घाङ्कलक्षणेष्यत्र्यञिञामण् ॥ २७० ॥ · तस्येदमित्यर्थे । पूर्वस्य वुञोऽपवादः । सङ्गादिषु घोपग्रहणमिति वार्त्तिकम् । अत एव यथासंख्यमपि न वैषम्यात् । तिस्रः प्रकृतयः प्रत्ययार्थविशेषणानि चत्वारि तत्र द्वादशोदाहरणानि । अञ् । बैदः सङ्गोऽङ्को घोषो वा । बैदं लक्षणम् । यञ् । गार्गः । गार्गम् । इञ् । दाक्षः । दा क्षम् । अङ्कलक्षणयोर्निघण्टुपर्यायत्वं प्रसिद्धम् । कलङ्काङ्कौ लाञ्छनं च चिन्हं लक्ष्म च लक्षणमित्यमरः । तथापि पृथग्रहणसामर्थ्यादिह विशेषपरता | परम्परासम्बन्धोऽङ्कः यथा गवादिनिष्ठः स्वामिना गोद्वारा सम्बन्धः । साक्षातु लक्षणम् । ·
SR No.023085
Book TitleShabda Kaustubh Part 03
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy