SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १७६ शब्दकौस्तुभे । तत आगतः ॥ २१८ ॥ स्नादागतः सौनः। ठगायस्थानेभ्यः ॥ २१९ ॥ एत्येनं स्वामी । स्वामिनमयमेतीति वा आयः स्वा. मिग्राह्यो भागः स यस्मिन्नुत्पद्यते तदायस्थानम् । तद्वाचिः भ्यष्ठक स्यादणोऽपवादः। शुक्लशालाया आगतः शौक्लशा. लिकः । वृद्धाच्छं परत्वाद्भाधते । आपणिकः । आकरिकः । बहुवचननिर्देशः स्वरूपग्रहणनिरासार्थः ॥ शुण्डिकादिभ्योऽण ॥ २२० ॥ आयस्थानठकश्छादीनां चापवादः । शुण्डिकादागतः शौण्डिकः । कार्कणः । कृकणपर्णाद् भारद्वाज इति छ प्राप्ते । तीर्थशब्दस्य धूमादित्वादभि प्राप्तेऽण् । तैर्थः । औदपानः । उदपानशब्दस्योत्सादित्वाद प्राप्तः । पुनरण्ग्रहणान भव. ति । यथाप्राप्तविधाने हि आयस्थानठक् मा भूत् । अञ् तु स्यादेव । तदिह ठक्छबुत्रो बाध्याः । स्थण्डिल उपल भूमि तृण पर्ण शुण्डिकादिः। विद्यायोनिसम्बन्धेभ्यो कुञ् ॥ २२१ ॥ विद्यायोनिकृतः सम्बन्धो येषां तेभ्यो बुञ् रयादणोऽपवादः । छं तु परत्वाद् बाधते । उपाध्यायादागत औपाध्यायकः । शैष्यकः । आचार्यकः। मातामहकः । पैतामहकः । मातुलकः । ऋतष्ठञ् ॥ २२२ ॥ वुनोऽपवादः । विद्यायोनिसम्बन्धेभ्य इत्येव । होतक
SR No.023085
Book TitleShabda Kaustubh Part 03
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy