SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ ४ अध्याये ३ पादे १ आह्निकम् । १७१ अवार्थे माध्यमा इति सिद्धम् । चरणसम्बन्धेन निवासल. क्षणोऽणित्युक्तत्वात् । इह तु मध्यान्तरवाचिनो भवार्थे मणप्रत्ययो विधीयत इति शेषः ॥ २ ॥ मध्येत्यनुकार्यानुकरणयोरभेदविवक्षया विभक्तिर्न कृता । मध्यशब्दो मध्यमभावं लभते दिनञ् च प्रत्ययः । बित्वादाादाचता । माध्यन्दिनं सवनं चारुपते । माध्यंदिनस्य सवनस्य दधनः । स्थाम्न इति । स्थामन् शब्दान्तादित्यर्थः । एवमजिनान्तात् । उभयत्रापि भाष्यकारीयमुदाहरणं तदन्तविधौ प्रमाणम् । अश्वस्येव स्थाम बलं यस्येति बहुव्रीहिः । पृषोदरादित्वात्सस्य तः । ततो भवार्थे अकारः । दित्यादित्येति. सूत्रे स्थाम्नोऽकार इति वार्तिकात् तस्यानेन लुक् । अश्वत्थामा । सिंहाजिने भवः सिंहाजिनः। अणो लुक् । वाह्यो दैव्य इति श्लोकार्थे पञ्चजनाभ्यो विधीयते । गम्भीराज्य इत्यत्र पञ्चजनादुपसंख्यानं कर्त्तव्यमिति फलितोऽर्थः । अन्यः सर्वोऽप्यनुवादः प्राग्दीव्यत इत्यत्र पठितेन जाताद्यर्थान्तरानुरोधादवश्यादर्तव्येन देवस्य यबसौ बहिषष्टिः लोप इत्यनेन गम्भीराज्य इति सूत्रेण च गतार्थत्वात् । ग्रामात्पर्यनुपूर्वात् ॥ २०५॥ ग्रामान्तादव्ययीभावाहन स्यादणोऽपवादः । पारिग्रा. मिकः । आनुग्रामिकः। . जिह्वामूलाङ्गुलेश्छः ॥ २०६ ॥ यतोऽपवादः । निहामूलीयम् । अङ्गुलीयम् । वर्गान्ताच ॥ २०७॥ कवर्गीयम् ।
SR No.023085
Book TitleShabda Kaustubh Part 03
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy