SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ४ अध्याये २ पादे २ मलिकम् । १५१ युधजीविनः । ब्राह्मणकोष्णिके संज्ञायामिति विपातनात्साधुः। तत्र जातो ब्राह्मणकीयः । शाल्मलिकीयः । आयोमुखीयम् । अत्र वार्तिकम् । अकेकान्तग्रहणे कोपधग्रहणं कर्त्तव्यं सौसुकाद्यर्थमिति । सूत्रे अकेकान्तग्रहणमपनीय कोपधादितिकर्त्तव्यं व्यापकत्वाल्लघुत्वाचेत्यर्थः । सौसुकीयम् । ऐन्द्रवेणुकीयम् ॥ कन्थापलदनगरग्रामहृदोत्तरपदात् ॥ १४१ ॥ कथादिपञ्चकोत्तरपदादेशवाचिनो वृद्धाच्छः स्यात् । ठमिठादेरपवादः । दाक्षिकन्थीयम् । दाक्षिपलदीयम् । दा. क्षिनगरीयम् । दाक्षिग्रामीयम् । दाक्षिहदीयम् । पर्वताच्च ॥ १४२॥ पर्वतीयः । कथं तर्हि तत्र जन्यं रघो?रं पार्वतीयैर्गणैरभूदिति कालिदासः । उच्यते पर्वतीयस्य राज्ञ इमे पार्वतीया इत्यर्थे तस्येदमित्यण् असरूपत्वाच्छैषिकादित्यादिना निषेधो न। _ विभाषा ऽमनुष्ये ॥ १४३ ॥ मनुष्यभिन्नेऽर्थे पर्वताच्छो वा स्यात् । पक्षेऽण् । पर्वतीया. नि पार्वतानि वा फलानि | अमनुष्ये किम् । पर्वतीयो मनुव्यः । इह नित्यश्छः । अमनुष्यशब्द इह यौगिको गृह्यते न तु रक्षःपिशाचादौ रूढः । व्याख्यानात् । कृकणपर्णाद्वारद्वाजे ॥ १४४ ॥ भारद्वाजदेशवाचिभ्यां कुकणपर्णचन्दाभ्यां छ: स्यात् । कृकणीयम् । पर्णीयस् । भारद्वाजे किम् । कार्कणम् । पार्णम् ।
SR No.023085
Book TitleShabda Kaustubh Part 03
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy