SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १४४ शब्दकौस्तुभे। __ प्रारदेशवाचिनो वृद्धादेवेति नियमार्थ सूत्रम् । आइक. जम्बुकः । शाकजम्बुकः । नेह मल्लवास्तु माल्लवास्तवः । धन्वयोपधाद वुञ् ॥ १२१ ॥ धन्वविशेषवाचिनो यकारोपधाच्च देशवाचिनो वृद्धाद वुञ् स्यात् । धन्वेति विशेषग्रहणं नतु स्वरूपपर्यायग्रहणम् । वृद्धत्वासम्भवात् । पारधन्वकः । धन्धनः पारमिति विग्रहे पारे मध्ये पष्ठ्या वेत्यव्ययीभावः । अनश्चेति टच् समासान्तः वुनि यस्येति लोपः । समानौ मरुधन्वानौ इत्यमरः । नपुंसको ऽपि धन्वशब्दोऽस्ति । आष्टकं नाम धान्वेति इस्वपाठात् । तेन विग्रहे नपुंसकादन्यतरस्यामिति टनभावपक्षे वुनि नस्तद्धित इति टिलोपः । ऐरावतं धन्य । ऐरावतकः । योपध । सांकाश्यकः । काम्पिल्यकः । साङ्काश्यकाम्पिल्यौ वुञ्छणादिमुत्रे. ण ण्यान्तो। प्रस्थपुरवहान्ताच्च ॥ १२२ ॥ एतदन्ताद् द्धाद्देशवाचिनो वुञ् । छापवादः । वृद्धा. दित्यनुवृत्यैव स्वरूपग्रहणे निरस्ते पूर्वमूत्र इव विशेषग्रहणं मा भूत् इत्यन्तग्रहणम् । मालाप्रस्थकः । नान्दीपुरं नाम वाहीकेषु ग्रामः तत्र वाहीकग्रामलक्षणो ठमिठो छस्यापवादौ वुनप्येवम् । तत्रापवादविप्रतिपेधाद् वुव । नान्दीपुरकः । एवं पातनप्रस्थकः । कौजीवहकः । पुरान्तग्रहणमप्रागर्थ प्राग्देशे तत्रेणेव सिद्धम् । रोपधत्वात् । रोपधतोः प्राचाम ॥ १२३ ॥ रोपधादीकारान्ताच्च प्राग्देशवाचिनो वृद्धाव वुत्र स्यात्
SR No.023085
Book TitleShabda Kaustubh Part 03
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy