SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ४ अध्याये २ पादे १ माह्निकम् । १३१ पूर्वस्य स्वादिष्विति पदत्वात् । न च भत्वं यस्येतिलोपस्य स्था. निवद्भावान् । न च पदत्वेप्येवं तस्य विधिना सह कार्यकालतया पूर्वत्रासिद्ध चेतिनिषेधादिति चेन्न । पदसंज्ञायां यथोद्देशाश्रयणात् । अत एव राम औ इत्यवस्थायां पदत्वे वस्त्रसादाविव स्थानिवद्भावेन रामावित्यादेः पदत्वम् । अन्यथा उभयत आश्रयेऽन्तादिवद्भावप्रतिषेधात्पदत्वं दुर्लभं स्यादिति दिक् । महिषाचेति वक्तव्यम् । महिष्मानाम देशः । प्रकृतस्यैव मतुपः डित्वातिदेशेन सिद्धे प्रक्रियालाघवाय ड्वतुपि वा कर्तव्ये मतुवचनमन्यतो विधानार्थम् । तेन महिषाचेत्यपि सूत्रेण सूचितमेव ॥ नडशादाड डबलच् ॥ ८८ ॥ नड्वलः । शादलः । शादशब्दो दोपधः । शादो जम्बालघासयोरित्यमरः । शादल: शादहरिते इति च । शिखाया वलच ॥ ८९ ॥ शिखावलम् । दन्तशिखात्संज्ञायामिति पश्चमे वक्ष्यति त. ददेवेपि शिखावल इति रूपस्य सिद्धये इदन्तु निर्वचाद्यर्थ देशे वत्राप्यणो वापनार्थ च। उत्करादिभ्यश्छः ॥९॥ रत्करीयः। नडादीनां कुक् च ॥ ९१॥ नडकीयम् । अत्रान्तर्गणसूत्रद्वयम् । क्रुझा हस्वत्वं च । सक्षमलोपश्चेति । क्रुश्चकीयः । तक्षकीयः । कुटि तु नलोपसिद्धा.
SR No.023085
Book TitleShabda Kaustubh Part 03
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy