SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ शब्दकौस्तुभे । स्त्रीषु सौवीरसात्वप्राक्षु ॥ ७६ ॥ सौवीरे तावत् दत्तामित्रेण निर्वृत्ता दात्तामित्री नगरी । सालवे विधूमाग्निना निर्वृत्ता वैधूमानी । प्राचि । ककुदेन निईसा काकुदी । १२८ सुत्रास्त्वादिभ्योऽण् ॥ ७७ ॥ उवर्णान्तलक्षणस्य कूपलक्षणस्य चाञोऽपवादः । सुवास्तो रदूरभवं सौवास्तवम् । ताण्डवम् । अण्ग्रहणं नद्यां मतुपो बाधनार्थम् । सौवास्तवी नदी ॥ 1 रोणी ॥ ७८ ॥ अस्मादण् स्यात् । कूपलक्षणस्याओ ऽपवादः । रौणः कूपः । तदन्तविधिरत्र येन विधिरिति । आजकरोणः । कोपधाच्च ॥ ७९ ॥ मारवत् । कार्णछिद्रकः कूपः ॥ वुञ्छण्कठजिलसेनिरढञ्यय फफिञिञ्ज्यक्कक्ठकोऽरीहणकृशाश्वर्य कुमुदकाशतृणप्रेक्षाश्म सखि संकाशबलपक्षकर्णसुतङ्गमप्रगदिन्वराहकुमुदादिभ्यः ||८०|| • अरीहणादिभ्यः सप्तदशभ्यो गणेभ्यः क्रमाद् वुञादयः स्युश्चतुरर्थ्याम् । सूत्रे कुमुदस्य द्विः पाठेप्येक शेषो न भवति । प्रथमतः कुमुदान्तानां चतुर्णा द्वन्द्वं विधाय द्वितीयेन काशादिकुमुदान्तद्वन्द्वेन सह पुनर्द्वन्द्वविधानात् ॥ आदिशब्दः प्रत्येकं संबध्यते । तथाहि अरीहणादिभ्यो वुव् । अरीहणेन निर्वृत्तं आरोहणकम् | कृशाश्वादिभ्यश्छणू |
SR No.023085
Book TitleShabda Kaustubh Part 03
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy