SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २१८ शब्दकौस्तुभप्रथमाध्यायप्रथमपादेऽष्टमान्हिके'विशवप्रम्' इत्यत्र हि "सर्वत्र विभाषा गो:' (पासू०६-१-१२२) इति पूर्वरूपं प्राप्तम् । “नान्तः पादम्" (पासू०६-१-११५) इति पाठस्य "इको गुणवृद्धी" (पा.सु.१-१-३) इति सूत्रे पाष्ठभाग्य च स्थितत्वेन तद्रोत्या "सर्वत्र" (पा०स०६-१-१२२) इति सूत्रस्यापि पूर्वरूपविधाय. कत्वौचित्यात् । कैय टस्तु शाकलसूत्रे "स्वच" (पासू०ए०६-१ -१२७) इति चकारण प्रकृत्येत्यनुकृप्यत इति भाष्यदर्शनात् "प्रकृत्या. 'ऽन्तः पादम्" (पा०स०६-१-११५) इति पाठमनुसृत्य वार्तिकस्थं पूर्व. पदं तत्प्राप्ति पूर्वक प्रकृतिभावोपलक्षणमिति सूचितवान् । न च "सर्व. प्रविभाषा' (पासू०६-१-१२२) इत्यत्र इत्यनुवाल्विधित्वाभिषे. धः सुवचः 'हे चित्रगो अग्रम्' इत्यत्रैधमप्यतिप्रसङ्गात् । नात्र स्था. न्यल आश्रयणं स्वत एव पङन्तत्वात् । 'चित्रगुः' इत्यत्र "गोतो णित्" (पासू०७-१-९०) इति णित्वं प्राप्तम् । 'चित्रगुं' 'चित्रगून्' इत्यत्र तु "मागोताम् शसोः" इति पाठवात्तिकरीत्या आत्वं प्राप्तम् । अत्र णि. वाग्रहणं तु शक्यमकर्नुम , गोत इति तपरकरणसामदेिव णिस्वा स्वाप्रवृत्तेः, ओतोमिति पाठस्यैव स्थापयिष्यमाणत्वास । 'अचिनवम्' इस्यादावतिप्रसङ्गस्य शसा साहचर्येणापि वारणसम्भवात् । स्वर-ब. हुगुमान् । इह "इस्वनुड्भ्यां मतुप्" (पासु०६-१-१७६) इत्युदात्तता. या "नगोश्वन" (वा०सू०६-१-१८२) इति निषेधः प्राप्तः । तस्माद् गोः पूर्वस्वरयोरिति पठनीयमिति स्थितम् । एवञ्च "नगोश्वन्' (पासू० ६-१-१८२) इति सूत्र वृत्तौ यत्पठ्यते 'बहुगुना' 'बहुगुभ्याम् इत्यादी. "अन्तोदातादुत्तरपदादन्यतरस्याम्' (पासू०६-१-१६९) इति प्राप्तः प्रतिषिध्यते इति, तच्चिन्त्यम् , भाग्यवार्तिकविरुद्धत्वात् ।। ___अचः परस्मिन्पूर्वविधौ (पासू०१-१-५७)॥ परनिमित्तोऽच आ. देशः स्थानिवत्स्यात्स्थानिभूतादचः पूर्वत्वेन यो दृष्टस्तस्य तस्माद्वा निमित्तभूताद्विधौ कर्तव्ये । वनश्च । इह "उरत्" (०९०७-४-६६ ) इत्यत्वस्य स्थानिवद्भाधेन "न संप्रसारणे" (पा०१०६-१-३७) इति निषेधाद्वकारस्य न सम्प्रसारणम् । न च पूर्वसूत्रेण गतार्थता, मल्वि. धित्वात् । न च परनिमित्तत्वमसिद्धमिति वाच्यम् , अनाक्षिप्तप्रत्यय. निमित्तकत्वात् । म च प्रागभ्यासविकारेभ्योऽङ्गाधिकार इति वाच्यम् , मासप्तमाध्यायसमाप्तरिति पक्षस्य सिद्धान्तयिष्यमाणत्वात् । पूर्वस्मा. द्विधौ यथा-तन्वन्ति, तन्वते । इह यणादेशस्य स्थानिवद्भावानेट । तप्रीतन् इत्यङ्गं निमित्तम् , तोकारात्पूर्वमिति । अच इति किम् ? विश्ना, प्रश्नः । त्वा, स्यूत्वा । अभिगत्य । तथाहि, 'विश्नः' 'प्रश्नः'
SR No.023083
Book TitleShabda Kaustubh Part 01
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy