SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ विधिशेषप्रकरणे अव्ययसंशाप्रकरणम् । उपाश्विति अप्रकाशोच्चारणरहस्ययोः। क्षमेति क्षान्तौ । क्षमा करोतु भवान् । विहायसेति वियदर्थे । विहायसा रम्यमितो विभाति । दोषेति रात्रौ । मृषामिथ्यत्येतौ वितथे । मुधेति व्यर्थे । क्रवातोसुनकसुनः । जन्मकारसंध्यक्षरान्ताः। अव्ययीभातश्च । इदं गणसूत्रत्रयम् । अष्टाध्यायीस्थत्रिसूच्या समानार्थम् । वैवर्य तू. बरिष्यते। पुरेति अविरते चिरातीते भविष्यदासने च । पुराधीते । अविरत. मपाठीदित्यर्थः । "पुरि लुङ् च" (पासू०३-२-२२२) इति लट् । चि. रातीते-पुरापि नवं पुराणम् । पुरेदमूर्व भवतीति वेधसा । समनन्तरं भविष्यतीत्यर्थः। स्यात्प्रवन्धे चिरातीते निकटागामिके पुरा । (अ०को०३-३-२६१) इत्यमरः। __ मिथो इति रहःसहार्ययोः । मन्त्रयन्ते मिथो । मिथसित्यपि पूर्ववत् । प्रायसिति बाहुल्ये । मुहुसिति पुनरर्थे । प्रवाहुकमिति समकाले उर्वार्थे च । केचितु प्रवाहिकेति पठन्ति । आर्यहलमिति बलात्कारे । शाकटायनस्त्वाह-आयेति प्रतिबन्धे, हलमिति प्रतिषेधविवादेयोरिति । ____ अभीषणमिति पौनापुन्थे । साकं सार्द्धमित्येतो सहार्थे। नमासति मतौ । हिरुगिति वर्जने । धिगिति निन्दाभर्सनयोः। तसिलादिस्तद्धित एधापर्यन्तः । शस्तसी, कृत्वसुच,सुच, आसथालौ, व्यर्थाश्चेति । तसिलादिरित्यादेरयमर्थ:-"पञ्चम्यास्तसिल्"(पा. सू०५-३-७) इत्यारभ्य "एधाच्च" (पासू०५-३-४६) इत्येतदेतैः सत्रैलको यस्तद्धितस्तदन्ताः स्वरादिषु बोद्धव्याः । तथाच "बव्हलपार्था. न्छस्" (पासू०५-४-४२) । "प्रतियोगे पञ्चम्यास्तसिः" (पासू० ५-४-४४) । "क्रियाभ्यावृत्तिगणने कृत्वसुच्" (पासू०५-४-१७)। "द्वित्रिचतुर्थ्यः सुच्" (पा०१०५-२-१८)। "हा मासिः” (जसू०४६७१ ) इत्युणादिसूत्रेण आलिप्रत्ययो विहितः । 'या' इत्युवाहर. णम् । “प्रतपर्वविश्वमात्थाल छन्दसि" (पा०स०५-३-१११) । सम्य. धकर्तरि विः” (पा०सु०५-४-५०) । "विभाषा सातिकात्म्य" (पास०५-४-५२)। "देये त्राच" (पा०सू०५-४-१५) । एतदन्ता अपि प्रायाः। अम् इति “अमुच छन्दसि" (पा०सू०५-४-१२) इति विहित मामित्यङ्गीकारे । आम् कुर्मः । "किमत्तिव्ययघादाम" (Aroan शब्द. प्रथम. 12
SR No.023083
Book TitleShabda Kaustubh Part 01
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy