SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ विषिशेषप्रकरणे निष्ठासंक्षाप्रकरणम् । कक्तवतू निष्ठा (पा०सू०१-१-२६)। एतौ निष्ठासंगो स्तः । कृतः । कृतवान् । ननु विहितयोः प्रत्यययोरनेन संज्ञा । संशया च विधानम् । पश्यति हि तृतीये-निष्ठेति । तथाचान्योन्याश्रय इति चेत् ? न, सूत्र. शाटकवद्भाविसंशाविज्ञानात् । तौ भूते काले भवतो ययोर्विहितयोनिछेत्येषा संज्ञा भविष्यतीति।। __ स्यादेतत् , अनुबन्धाः कार्यार्थमुपादीयन्ते न तु श्रवणार्थ, तेषां लोपविधानात् । तथाच लुप्तानुबन्धस्य परिनिष्ठितस्य यत्र सारूप्यं तत्र कानुबन्धकार्य भवतुक वा नेति तु निश्चेतुमशक्यम्। न च काकादि: वदुपलक्षणस्यापि व्यावर्तकता भविष्यतीति वाच्यम्, काकादिनाऽपि हि वेदिकापुण्डरीकादिकं स्थिरं किश्चित्परिचाय्यते तदलाबोडीनेऽपि काके व्यवहारो न सङ्कीर्यते । न चेह परिचेयान्तरमुपलभ्यते कप्रत्ययतन्प्रत्यययोः काकादिकल्पौ हि कारनकारी तदपगमे संवृत्ते-'त' इत्यत्र परिचेयस्य परस्परव्यावृत्तस्य दुर्वचत्वादिति । अत्राहुः-कालकारकविशेषादयो अर्था एवात्र वेदिकापुण्डरीकादि.. स्थानापन्नास्तदर्शनाचानुबन्धस्मृतौ सत्यां तत्तत्प्रयुक्त कार्य साधुतया ज्ञायते । तथा 'लूनः शालिः' इति केनचित्प्रयुक्त लक्षणोन कर्मभूत. कालबलात्तप्रत्ययोऽयमिति निर्णीयते । "लोतमालभेत" इति प्रयुक्त तु मेषवाची लोतशब्दस्तन्प्रत्ययान्तः प्रयुक्त इति निर्णीयते "हसिम. प्रिण्वामिदमिलूपधूर्विभ्यस्तन" ( उसू०३-३७३) इत्युणादिसूत्रात । "लोतः स्यावश्वमेषयोः" इति तु पञ्चपादीवृत्तौ स्थितम् । तथा 'प्राभित घटं देवदत्तः' इति प्रयोगे कर्बकत्वाद्यवगमाल्लुब्न्तस्यायं प्रयोगोन तु निष्ठान्तस्येति निर्णीयते । - स्यादेतत्, "अजिघृसिभ्यः कः” (उ०सू०३-३७६) इति फप्रत्यये 'अ' 'घृतं' 'सितम्' इति व्युत्पादितम् । तत्रापि निष्ठा संज्ञा स्यात् । ततच "निष्ठा च धजनात्" (पा०पू०६-१-२०५) इति स्वरः स्यात् । निष्ठान्तं धकं संज्ञायामाधुदात्तं स्यात्स चेदादिराकारो नेति स. त्रार्थः । न चेष्टापत्तिः "घृतं मिमिक्षे" इत्यादावन्तोदातस्यैव पच्या मानत्वादिति । ___अत्राहु:-"अतः कृकमि" (पासू०८-६-४६) इति सूत्रे कमिग्रहणे. नैव सिद्ध कंसग्रहणेन शापितमुणादयः क्वचिद् व्युत्पत्तिकार्य न लम. न्ते इति । अतो नात्र निष्ठा संखेति । यद्वा "घृतादीनां च" (कि०स० १-२१) इति फिट्स्त्रेण सिखम् । इति श्रीशब्दकौस्तुभे प्रथमाध्यायस्य प्रथमे पादे पशमान्हिकम। Rococoom
SR No.023083
Book TitleShabda Kaustubh Part 01
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy