SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ ४ एवं मोहनीयकर्मना अट्ठावीस भेदो छे. वे आयुष्यकर्मना भेद बतावे छे ८. नारक - तैर्यग्योन - मानुष - दैवानि । (आयूंषि) नारकायुष्य, तिर्यंचायुष्य, मनुष्यायुष्य अने देवायुष्य ए चार आयुष्यकर्मना भेदां छे. ea नामकर्मना भेदो प्ररूपे छे ९. नर - नरक - देव - तिर्यग्गत्यानुपूर्व्यः । १०. एक - द्वि- त्रि- चतुः - पञ्चेन्द्रिया जातयः । ११. औदारिक - वैक्रिया - SSहारक - तैजस कार्मणानि शरीर - सङ्घातनानि । १२. आदित्र्युपाङ्गानि । १३. स्वयुक् - तैजस - कार्मणयुक् - त्रिपरस्परबन्धनानि । १४. वज्रर्षभनाराच - र्षभनाराच नाराचा ऽर्धनाराच - कीलिका - सेवा संहननानि । - - १५. समचतुरस्र - न्यग्रोध- सादि - कुब्ज - वामन - हुण्डानि संस्थानानि । १६. कृष्ण - नील-रक्त- हरिद्र - सिता वर्णाः । १७. सुरभ्य - सुरभी गन्धौ । १८. तिक्त-कटु- कषाया - Sम्ल - मधुरा रसाः ।
SR No.023037
Book TitleKarmarth Sutram
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherAgamoddharak Granthmala
Publication Year1973
Total Pages98
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy