________________
मुणिवीरसेहरविजयविरइअ-
[गाथा ३२ तः
बारहवासदुकाला, तदा मुणिगणस्सिओ तओ गमणा । जाया सुत्तज्झयणे, महई खलणा तदुवसंते ॥३२॥
पिच्छाज्जा) संघण कारिआ सुअ-अवणत्थं सुत्तवायणा पढमा । पाडलिपुत्ते समये, गुरुणो सिरिथूलभद्दस्स ॥३३॥
(पच्छाज्जा) (जुग्गं)। से जणणं णिवकु ११६ मिए, वीरसिवाऽद्दे वयं रसिंद १४६ मिए। जुगपवरो स खसंजम१७०-मिए गओ खं तिहिसम२१५मिए ॥३४॥
(पच्छाज्जा) तत्तो चउरो अंतिम-पुव्वाइं च महपाणझाणं च । समचउरंसं च वइर-रिसहणरायं च वुच्छिन्नं ॥३५॥
(पच्छाज्जा) पटुजिणकप्पविहिसंतुलणयरो, णिप्पिहसिरोरयणअज्जमहगिरी। रंकणिवकारगसुहत्थिमुणिवई, से रविविहू विव सहीम पयणहे ॥३६॥
(इंदुवयणा) जो संपई भूमिवई विहारं, मुणीण कारीम अणज्जदेसे । तिखंडभूमि जिणमंदिराणं, सपाअलक्खेण अलंकरीअ ॥३७॥
(उबजाई) काराविआ णिवेणं, बीआगमवायणा अवंतीए । जिग्गंथाणं परिसं, मेलिय तेण सुअरक्खत्थं ॥३८॥
(पच्छाज्जा) महगिरिणो बाणिंदे १४५, वीरसिवाहे जणी सरिसिकु१७५-मिए । दिक्खा स जुगपहाणो, तिहिहत्थे २१५ दिवमिसुजिण२४५मिए॥३९॥
(पच्छाज्जा)