________________
परिच्छेदः]
रुचिराख्यया व्याख्यया समेतः । लताव्यवहारप्रतीतिः। रूपकगर्भत्वे यथा-'लावण्यमधुभिः पूर्ण'मित्यादि । सङ्करगर्भस्वे यथा-- 'दन्तप्रभापुष्पचिता'इत्यादौ 'सुवेशा इत्यत्र-झुपमारूपकसाधकबाधकाभावात्सङ्करसमाश्रयणम् । समासान्तरं पूर्ववत्, समासान्तरमहिना लेताप्रतीतिः। एषु च येषां मते उपमासङ्करयोरेकदेशविवर्तिता नास्ति, तन्मते आद्यतृतीययोः समासोक्तिः। द्वितीयस्तु प्रकार एकदेशविवतिनुपमै क्षणायाम् । लताव्यवहारप्रतीतिः । अयम्भावः-यद्यपि 'दन्तप्रभे'त्यादि विशेषणं प्रकृताप्रकृतानुगतत्वेन साधा
1, अथापि 'सुवेशे ति प्रकृतमात्रानुगतमिति प्रथममुपमितं समासमाश्रित्य 'दन्तप्रभेत्यादि उपमेयमेवानुगतं .सङ्गाच्छते । एवं च-पुष्पादिसदृशदन्तप्रभाचितत्वादिशालिनी हरिणेक्षणेति प्रथमोऽवगमः शक्त्योदेति, अनन्तरम् ‘दन्तप्रभा इव पुष्पाणी'ति समासान्तरमाहात्म्येन दन्तप्रभासदृशपुष्पचितत्वादिशालिनी हरिणेक्षणेत्यवगमस्तयैव शक्त्या व्यक्त्या वोदेति, अस्मिन् पक्षे हारणेक्षणा कापि लतेति प्रतीतिरीषद्गुरते । अथ-द्वाविमौ वाक्याौँ सव्येतरगोविषाणवद् विश्लिष्टौ यदि भवेता, तर्हि-हारणेक्षणाया लतात्वं सहृदयहृदयानुमतं न स्यात् , अस्ति च, एवं पुनर्वाक्यभेदोऽपि; अत:-यदि आनन्तरोऽर्थः प्रकृते आरोप्यते तदा न वाक्यभेदः, अत्र हेतुर्विशेषणसाम्यम् , एतदपि न श्लिष्टं, किंतु औपम्यगर्भितम् । एवं च-लतात्वव्यवहारवती हारणेक्षणेति बोधः सम्पद्यते, नतु लतेव हरिणेक्षणेति; 'सुवेशा' इति विशेषणस्य लक्षणया 'परीता' इत्यर्थेऽप्रकृतानुगते सम्पद्यमानेऽपि राजत्युमावल्लभ' इत्यत्रेव 'हरिणेक्षणा' इत्यत्र श्लिष्टत्वस्यानुपपत्तेः । इति ।
एवमौपम्यगर्भितमुदाहृत्य रूपकगर्भितविशेषणसाम्यत्वे समासोक्तिमदाहरति-रूपकगर्भत्व इत्यादिना । 'विशेषणसाम्यस्य समासोक्तिरिति शेषः । स्पष्टम् । ननु कथमिदमेकदेशविवर्ति रूपकोदाहरणमपीति चेत् ! मतान्तरमिदमिति गृहाण । अत एव विवृतिकारा अप्याहुः-'अत्र लावण्यमधुनोराह्लादकत्वे लोचनरोलम्बयोः श्यामत्वादिना स्फुटसादृश्यसम्भवाद्रूपकाणां बहुत्वाभावाच्च समासोक्तिरेव, न त्वेकदेशविवर्तिरूपकम् । एकदेशविवर्तिरूपकस्य यदेतदुदाहरणं दत्तं तन्मतभेदेनेत्यवगन्तव्यम् । नन्वत्र मध्वादीनां मुखे बाधात् प्राथमिकबोधानुपपत्तिारति चेत् ! न; यथा 'मुखचन्द्रं चुम्बति' इत्यादौ चुम्बनस्य मुखचन्द्रे बाधान्मुखे पर्यवसानं तथा मुखसम्बन्धस्य मध्वादावसम्भवालावण्यादौ पर्यवसानमिति खीकारात् । नन्वेवमपि पूर्ववत् समासद्वयाङ्गीकारेणोपमागर्भमेवेदमस्तु किमधिकेन रूपकगर्भत्वकल्पनेनेति चेत् ! सत्यम् , गतानुगतिकन्यायेनास्य प्रकारस्य स्वीकाराद् ग्रन्थकृतैव खण्डनीयत्वाच ।' इति ।
उपमारूपकगर्भत्व उदाहरति-सङ्करेत्यादिना।
सङ्करगर्भत्वे सङ्कर उपमारूपकयोः सन्दिग्धत्वं गर्भे यस्य तस्य भावस्तत्त्वं तस्मिन् सतीत्यर्थः 'विशेषणसा. म्यस्य समासोक्ति'रिति शेषः । यथा । 'दन्तप्रभापुष्पचिता'इत्यादौ।
नचेदमौपम्यमात्रगर्भत्वे उदाहृतं, कथं पुनरौपम्यरूपकोभयगर्भत्व उदाहियते इत्याशङ्कयाह-'सुवेशेत्यादि ।
हि यतः । 'सुवेशा इत्यत्र । 'परीता' इति पाठे। उपमारूपकसाधकबाधकाभावात् उपमारूपकयोः साधकबाधको तयोरभावस्तस्मात् । उपमाया यत्साधकं तदेव रूपकबाधकं, यच्च रूपकसाधकं तदेवोपमाबाधकम् , एवं च प्रकते 'सुवेशा' इत्यत्र 'परीते'ति पाठे नोपमा न वा रूपकं साधयितुं बाधितुं वा शक्यते, 'सुवेशे'त्येव पाठे तु उपमा सिध्यति रूपकं च बाध्यते; अत उपमारूपकयोः यत्साधकं बाधकं वा तस्या भाव: स्फुटः । इति भावः । सडुरसमाश्रयणम् । तथा च 'सुवेशे'ति पाठसत्त्वे इदमुपमाया एव, 'परीते'ति पाठे पुनरिदमेवोपमारूपकयोरिति फलि. तम् । ननु तथा समासे कथं रूपकमपीत्याह-समासान्तरमन्यः समासः समासपरिवर्तनमिति यावत् । पूर्ववत पूर्व यथा समासद्वैविध्यं दर्शितं तथात्र तृतीयविधः समासः समाश्रयणीयः । तथा च-रूपकगर्भत्वाङ्गीकारे 'दन्तप्रभा एव पुष्पाणि तैश्चिते'त्येवं समासो बोध्यः । ननु कथं तर्हि हरिणेक्षणायां लतात्वारोपः सेत्स्यतीत्याह-समासान्तरमहिना समासान्तरस्य रूपकानुयोगितः समासस्य महिमा सार्थक्यान्वेषणं तेन । लताप्रतीतिः।
अत्रापि मतभेदं दर्शयन् खमतमपि दर्शयति-एषु चेत्यादिना।
एषूदाहृतेषु त्रिषु विशेषणसाम्येषु मध्ये । च । येषाम् । मते सिद्धान्ते । उपमासङ्करयोरुपमाया उपमारूपकयोश्चेत्यर्थः । एकदेशविवर्तिता । न । अस्ति । ये उपमां रूपकं तदुभयं वा एकदेशविवर्तित्वेन नाङ्गीकुर्वन्ति इति भावः । तन्मते । आद्यतृतीययोः प्रथमतृतीययोरुदाहरणयोः । 'दन्तप्रभा...सुवेशा' इत्यत्र 'दन्तप्रभा..