________________
परिच्छेदः ]
तदेवंद्वात्रिंशत्प्रकारा प्रतीयमानोत्प्रेक्षा ।
रुचिराख्यया व्याख्यया समेतः ।
२१९
१२३ उक्त्यनुतयोः प्रस्तुतस्य प्रत्येकं ता अपि द्विधा ।
ता उत्प्रेक्षाः । उक्तौ यथा- ' ऊरुः कुरङ्गकदृशः' इति । अनुक्तौ यथा मम प्रभावत्याम्, 'प्रद्युम्नः - इह हि सम्प्रति दिगन्तरमाच्छादयता तिमिरपटलेनघटितमिवाञ्जनपुङ्खैः पूरितमिव मृगमदक्षोदैः ।
ततमिव तमालतरुभिर्वृतमिव नीलांशुकैर्भुवनम् ॥ १४५ ॥
अञ्जनादिना घटितत्वादेरुत्प्रेक्षणीयस्य विषयव्याप्तत्वं नोपात्तंम् । यथा वा-'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता ॥ १४६ ॥ '
अत्र तमसो लेपनस्य व्यापनरूपो विषयो नोपात्तोऽञ्जनवर्षणस्य च तमःसम्पातः । अनयोरुत्प्रेक्षानिमित्तं च तमसोऽति बहुलत्वम्, धायरूपेणाधः संयोगश्च यथासङ्खयम् । केचित्तु - 'भलेपनकर्तृभूतमपि तमोलेपन कर्तृत्वेनोत्प्रेक्षितं व्यापनं च निमित्तम्, एवं नभोऽपि वर्षक्रियाकर्तृत्वेन ।' इत्याहुः ।
परः पाकशासनः' इत्युत्प्रेक्षाया अनुपात्तनिमित्ताया उदाहरणं स्यात्, एतदेवाभेदे भेदरूपाया अतिशयोक्तेः । अतोऽनयोः साङ्कर्य मापद्येतेति । तत् । एवम् । द्वात्रिंशत्प्रकारा । प्रतीयमाना । उत्प्रेक्षा । अयम्भावः - जातिगता गुणगता क्रियागता द्रव्यगता चेति चतुर्विधा प्रतीयमानोत्प्रेक्षा, सा च भावाभिमानिन्यभावाभिमानिनी चेति अष्टविधा, एषा च गुणनिमित्त क्रियानिमित्ता चेति षोडशविधापि फलरूपा हेतुरूपा चेति द्विधा भिद्यमाना यथोक्तप्रकारा । इति । प्रकारान्तरेण भेदं निर्दिशति- १२३ ता अष्टाशीतिविधा उत्प्रेक्षाः । अपि । प्रत्येकम् । प्रस्तुतस्योपमेयस्य । उक्तयनुक्तयोरुक्तावनुक्तौ च सत्यामित्यर्थः । द्विधा द्विविधा भवन्ति । एवं रसैनगविधुमिताः सर्वा वाच्याः प्रतीयमानाश्चोत्प्रेक्षा ज्ञेया इति निष्कृष्टोऽर्थः ।
कारिकायाः कठिनांशं परिहर्तुं तत्पदं व्याचष्टे - ता इत्यादिना । स्पष्टम् । उदाहरति-उक्तौ 'प्रस्तुतस्ये' ति शेषः । यथा 'उत्प्रेक्षे'ति शेषः । ' ऊरुः कुरङ्गकदृशः' इति । अयम्भावः - अत्रोरुर्विजयस्तम्भत्वेन सम्भावित इत्यूरुरुपमेयभूतः, एतस्य चोक्तत्वात् उक्तप्रस्तुतेयमुत्प्रेक्षा । इति दिक् । अनुक्तौ । 'प्रस्तुतस्ये 'ति शेषः । यथा । मम । प्रभावत्याम् ' प्रद्युम्नः 'आहे'ति शेषः । इहास्मिन् रणप्रदेशे । हि । सम्प्रति । दिगन्तरम् । आच्छादयता तिरोदधानेन । तिमिरपटलेनान्धकारपुजेन 'सर्वे मलिनीकृतं यतः इति शेषः ।
अञ्जनपुरञ्जनस्य कज्जलस्य पुजास्तैः । 'अञ्जनं कज्जले चाक्तौ सौवीरे च रसाञ्जने ।' इति मेदिनी । घटितं निम्मितम् । इव । मृगमदक्षोदैः कस्तूरीचूर्णैः । 'चूर्णे क्षोद' इत्यमरः । पूरितं पूर्णम् । इव । तमालतरुभि स्तमालवृक्षैः । ततं विस्तृतम् । इव । नीलांशुकैर्नीलवस्त्रैः । वृतमावृतम् । इव । भुवनं लोकः । अनोपगीतिरछन्दः ॥ १४५ ॥ '
तमसा व्याप्तमित्युपक्रम्य 'घटितमिवाजनपुत्रै' रित्यायुत्प्रेक्षितमिति तमसो व्याप्तिः प्रस्तुता, अञ्जनपुजादिना घटितत्वाद्युत्प्रेक्ष्यमाणमप्रस्तुतं चेत्येवं स्थितौ तमसो व्याप्तेरुदाहृतपद्येऽनभिधानादनुपात्तप्रस्तुताऽत्रेत्याह- अत्रास्मिन्नुदाहृते ये । अञ्जनादिना । 'अञ्जनेने 'ति पाठे त्वादिपदमुपलक्षणीयम् । घटितत्वादेर्घटितत्वादिरूपस्य । उत्प्रेक्षणीयस्य । विषयव्याप्तत्वं विषय एक व्याप्तत्वं व्याप्तिः । 'तमस' इति तु शेषः । न । उपात्तम् । ननु' तिमिरपटलेने' त्यादिना विषय उपात्त एवेति चेदिदमुदाहार्य्यमित्याशयेनाह-यथा वेत्यादि । यथा । वा । तमोऽन्धकारः । अङ्गानि गात्राणि । लिम्पति लिप्तानि करोति । इव । नभ आकाशम् ( कर्तृपदम् ) अञ्जनं कज्जलम् । वर्षति वृष्टं करोति । इव । अतः - दृष्टिनैत्रम् । जातावेकवचनम् । असत्पुरुषसेवाऽसन्तो दुष्टाः कदर्य्या इति यावत् ये पुरुषास्तेषां सेवा । इव । निष्फलतां व्यर्थताम् । गता । मृच्छकटिकस्येदं पद्यम् ॥ १४६ ॥ '
अस्योत्तरेऽर्द्धे तूपमेति तच्चर्चा विहायाह- अत्रेत्यादि । स्पष्टम् । यथासङ्ख्यं यथाक्रमम् । अयम्भावः - 'लिम्पतीव तमोऽज्ञानी' त्यत्र तमसो व्याप्तिर्विषयः, स एव लेपनत्वेनोत्प्रेक्षितः 'वर्षतीवाञ्जनं नभः' इत्यत्र तमसः सम्मतो नभः