________________
प्रस्तावना ।
सुविदितमेवैतत्साहित्यदर्पणाभिघमलङ्कारशास्त्रं भारतीदेव्याः सुचिरमलङ्करणमिति । निम्बचिरबिल्वादिविधातृनिर्मित रसास्वादलम्पट करटादिमन्तरा नास्ति सार्वत्रिकी रुचिरता प्रजापतिविनिर्मितजनताचेतोहारिणी, कविनिर्मितनवरसेषु तु कोप्यपूर्वः सहृदयहृदयाह्लादको रसः सर्वदैव सुधीभिरनुभूयत एवेति विश्वजनीनमेतत् । शब्दस्य हि अभिघालक्षणाव्यञ्जनात्मिकास्तिस्रोऽपूर्वा: शक्तयः, तासु सर्वास्वपि तत्तन्महिममहितो त्यर्थः सुधीस्वान्तानन्दजननो मृगमदामोद इव स्वैर्गुणैर्जागर्ति जगतीतले । परन्तु गतोस्तमर्क इत्यादिवाक्येषु व्यञ्जना चमत्कार: साहित्यशास्त्रज्ञानमन्तरा नैव बोद्धुं शक्यत इति सर्वप्रवृत्तिः साहित्यज्ञानसम्पादने नैसर्गिक्येव । अत एव भारतवर्षीयसंस्कृतविद्यालयादिषु व्याकरणन्यायादिशास्त्रसहकृत साहित्यपाठोपि नान्तरीयकतया प्रचरति निर्विवादम् । वाराणसीप्रभृतिविद्यापीठेष्वपि बहुशः प्रचारोऽस्य प्रन्थस्य वर्तते । काव्यसाहित्याचार्यादिपरीक्षासु प्रतिवर्षमनेके विद्यार्थिनः सश्रद्धमधीयत एनं ग्रन्थम् । यद्यपि द्वित्रव्याख्यासंवलितोयं ग्रन्थः साम्प्रतमुपलभ्यते परन्तु न तावतान्तेवासिहृदय सन्तोषो भवति । नच कठिनस्थलेषु सुस्पष्टं व्याख्यानमुपलभ्यते, लभ्यते च क्वचित्सरलस्थलेषु मुधापाण्डित्यम् । अत्र च सर्वत्रैव तथातिसौलभ्यमापादितं यथा सरलबुद्धिमन्तोपि च्छात्रा अनायासमस्य पदपदार्थावगतिमवबुद्धयेयुः । यथाशक्ति चात्र समस्तग्रन्थस्य काठिन्यपरिहारस्तथानुष्ठितो यथाssद।स्वप्रतिबिम्बगतमा लिन्यादिज्ञानपुरस्सरं तन्मार्जनं सुकरं सम्पद्यते । मया स्वमनीषया विरचिताऽन्वर्थाभिधेयं रुचि व्याख्या प्रन्याशययाथार्थ्य प्रकटनमार्जितादर्शरजा रञ्जयत्वध्येतृमनोम्भोजानीति शम् ।
किश्च मयास्य सरुचिरसाहित्यदर्पणस्य पुनर्मुद्रणविक्रयादिसर्वैधिकारा: "श्रीवेङ्कटेटर" मुद्रणालयस्वामिश्रेष्ठिक्षेमराज श्री कृष्णदासाय प्रदत्तासन्ति, अतश्चास्य पुनर्मुद्रणप्रतिबिम्बीकरण दिसाहसं न केपि कुर्युरन्यथा न्यायालयाद्दण्डभागिनस्ते स्युरिति श्रीशिवदत्तस्य कविरत्नस्य ।
श्रीहरिः । प्रस्तावना |
-40
'सुविदितमेव सर्वालङ्काराणां साहित्यदर्पणस्य परममाननीयत्वम् एतस्य सर्वविषयोपपादनपरस्यापि हन्त नाद्यावधि कापि रुचिरा व्याख्या केनापि विदुषा निर्मिता, अत्र किल दुरवगात्यविषयतैव हेतुः प्रतिभासते । अस्तु नाम किन्तु सम्प्रति मारतेश्वरस्य पञ्चम जाजमहोदयस्य शासनावसरे सर्वतः सर्वेषां शास्त्राणां पठनपाठन प्रचार प्राचुर्ये प्रतिष्ठमानेऽलङ्कारशास्त्रध्वस्यैव पाठः सर्वत्र प्रथमतया पठनपाठनादरः समुपलभ्यते, एवं लब्धादरस्यापि काठिन्यं छात्राणां कथमिव चेतो फिचा सिलविद्यामा लस्यानायाया अस्मद्वावणभार याः समाधकप्रचाराय साहित्य ममज्ञानमावश्य कन्तचानवद्य निबन्धनिर्दुष्टव्याख्यानमन्तराऽसम्भवीति समवधार्यं मयास्य साहित्यज्ञसाहित्यसम्पादकस्य ग्रन्थस्य रुचिरव्याख्या निर्माणप्रतीतस्वान्तेन सदानमानमनेके धन्यवादा वितीर्यन्ते तस्मै बुधवरायेति कृतम्पल्लवितेनेति ॥
बाह्य उपचारपरम्परा मासबात, अतः सनया सम्मान्यतस्य लया।
'किचाखिल विद्यामौलिस्थानीयाया अस्मद्गीर्वाणभारत्याः समधिकप्रचाराय साहित्य मर्मज्ञानमावश्यकन्तच्चानवद्य निबन्धनिर्दुष्टव्याख्यानमन्तराऽसम्भवीति समवधार्य मयास्य साहित्यज्ञसाहित्यसम्पादकस्य ग्रन्थस्य रुचिरव्याख्या निर्माणप्रतीतस्वान्तेन सदानमानमनेके धन्यवादा वितीर्यन्ते तस्मै बुधवरायेति कृतम्पल्लवितेनेति ॥
क्षेमराज श्रीकृष्णदासस्य ।