SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ इदम् विभाव्यम् । एवं पृष्टस्य पङ्क्तो ईम्" इति भरतोक्त्या सपादघटिकेति सुवचम् , अथापि "नाडिका घटिकाद्वयम्" इति दशरूपकारोक्त्या नाडीशब्देन घटिकाद्वयमेव ग्राह्यम्, "नाडिकाघटिंकाद्वयमुच्यते” इति वक्ष्यमाणदिशा दशरूपकारोक्तेरेवाभिमतत्वात् । ५२० ३१ नायकामिलिता ५२२ १२ मुत्सृष्टकाङ्क ५२३ । ६ शम्मिष्ठाययातिः ५२३ ७ सम्बन्धे अजोज्झाए ५२७ ४।१८ सम्बन्धे प्रसङ्गे। 'सम्बद्ध इति पाठे तु 'प्रस्तुते' इत्य शोधनसूचना। एवं पृष्ठस्य पङ्क्तौ । इदम् । विभाव्यम् । अत्रायं पालोकः नाट्यालङ्कारा आशीरादयः । एतेषु च आशीर्वत्सलस्यानुभावः, येषाम्मते वत्सलो रसो नाङ्गीक्रियते, तन्मते तद्विषयकस्य वात्सल्यापरपर्यायस्य रतिभावस्यैवानुभावोऽङ्गीक्रियते, आक्रन्दस्य करुणविप्रलम्भयोरनुभावरूपत्वं निर्बाधमेव, अ नायकयोर्मिलिता क्षमा वीरस्य सञ्चारिभावः, मृत्सृष्टिकाऽङ्क उद्यम उत्साहापरनामधेयः, शम्मिष्ठा ययातिः प्रोत्साहनं विलोभनं,तच्च मुखसन्धेरङ्गम् । उत्तेजनं भर्त्सना अजोज्झाएण च द्युतिः, असौ च विमर्शागभूता। नीतिः स्वभावोक्तिर्नामालङ्कारश्चेत्येवं केषाञ्चिन्नाट्या जातपुत्र लङ्काराणामन्यत्रान्तर्भावो युज्यते । अथ किमिति पृथड् स्पष्टम् निर्दिष्टाः इति चेत् ? “पञ्चसधिचतुर्वृत्ति" इत्यायुक्तदिशा सन्ध्यङ्गानामावश्यकत्वेन विशिध्याभिधानम्, अन्यथोपमाss. दीनामिवाशीरादीनामपि सति सम्भवे उपादेयत्वं स्यात् । अत एवैषां नाट्यसम्बन्धित्वेन प्रशंसनम् । इति । ५१५ २० एतत् मदनो ५१६ १३ जला ताम्यति ५१६ २९ स्पष्टम्। युगलम् ५१६ २९ चित्राः कृतसंस्कृतमयत्वेन स्पष्टम् । ५१८ २१ ।। कुलस्त्रीति ५१८ २८ शेषः । तथोक्तम्भरतेन "द्वादशनाडीविहितः प्रथमः कार्य: क्रियोपेतः। कार्यस्तथा द्वितीयः यमालिक समाश्रितो नाडिकाश्चतस्रश्च । वस्तुसमापनविहितो . द्विना- | विलीनां - 'डिकः स्यात्तृतीयस्तु ॥" इति। | व्रण . यद्यपि नाडिका "नाडीसज्ञा स्ततो झेया मानं कालस्य यन्मुहूत्ता । अनुष्टयवृत्तस्य इति पूर्वभागस्थ शोधन सूचना । एतन्मदनो जलार्द्रताम्यति युगन्नम् चित्रा जात ! पुत्र! ५२७ १२१ इदं विकृतप्रभेदं प्रहसनम् । च । सङ्कीर्णेन 'वेश्याचेट' इत्यादिनोक्तस्वरूपेण । एव गतार्थ प्रतिपन्नाथ, तत्स्वीकाराभिन्नस्वीकारमिति यावत्। इति। मुनिनाभरतेन। पृथक न । उक्तम् “अस्माभिस्तु 'आश्रित्य' इति लक्षणाकान्तत्वाभावेन पृथगुक्तमिति भावः ५३१ १७ स्पष्टम् । यद्यपि 'प्रत्यङ्क' मिति प्रायोवादः, विक्रमोर्वश्यां प्रथ. मचतुर्थाङ्कयोर्विदूषकाभावात् तथाऽपि अस्य शृङ्गाराङ्गित्वमात्रद्योतनाथै सविदूषकत्वादित्युक्तमवधेयम् । एतेन विदूषकस्यापि शृङ्गारानुगुण्यार्थमत्र सत्त्वं सूचितम् । ५३१ ३६ षड्नालिक ५३७ १५ विलीन घण -स्तेनो अनुवृत्तस्य ५४३ १७ स्पष्टम् । कुसस्त्रीति शेषः । "
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy