SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ (८) इदम् इति। तत् नालङ्कार इति स तद पयोधरादिशब्दानाम प्राप्तः सहाय विरोधा स्वगृहे : : - पृष्ठस्य पङ्क्तो पयोधरयोः ३३० ३१ त्वत्कीर्ति ३३० ३५ लभ्यदर्शनं ३३१ १७ तपोमहिना हेतुना ३३१ २३ त्वनवच्छिन्न ३३१ २६ वस्तु व्यज्यते महिलासहस्रभरिते महिलानां मलभमाना३३४ १० तपत्तपः ३३४ १९ रणनस्य ३३५ २० यथा। 'हिम ३३६ ६ वेति तथोक्तः ३३६ ११ सहिष्णुतया ३३७ ६ वाक्यानामिति यावत्३३७ १३ मूलस्यार्था ३३७ २७ भावः भावः इति । इदं पुनर्बोध्यम्, सुमुख्या युवजनमोहनविद्यात्वाभिधानं प्रकृतानुपयोगि, प्रत्युत धन्यस्वरूपप्रयोजनाभिधाने प्रत्यार्थि, मेव : : यावत् । : शोधनसूचना। एवं पृष्टस्य पङ्क्तौ | इदम् गणना संख्या ? न सर्वेषां | पुयोधरयोः । गणना सम्भवतीति भावः । | स्वकीर्ति ... इति । ३१६ ३५ लभ्यं तादृश, नालङ्कारो यत्र हेतुना तपोमहिम्ना ३१८ २२ | वनच्छिन्न ... प्रस्तरं पयोधर- ३१९ वस्तु। शब्दयोर ३१९ १४ व्यज्यते। प्राप्तः लब्धैः ३२० ३३ महिलानां .. सहाया विरोधः ३२२ २१ माना एतेन स्वगृहे ३२४ १३ | तपतपः मेवेति लभ्यते । राणनस्य दृष्टिं दृष्टिपातं ३२४ १३ | 'हिम यावत् । एतेन यदि मत्स्वामी | वेति आगच्छेत्तदाश्वासयितव्य इति | साहिष्णुतया सूच्यते । ३२४ १३ वाक्यानाम् मत्स्वामी, नतु मत्प्रियः, एतेन तत्र प्रेमाभावोऽभि. शेषः व्यज्यते। ३२४ १४ यावत् बाहुल्येन, नतु सर्वदा; एतेन । इति कथमद्यैव गच्छसीति जि. ज्ञासा निरस्ता। ३२४ १४ पास्यति यद्यपि कूधजलमपि पिबति । किंतु न तथा, यथा नदीजलम् , अतः यथाकामं | भविष्यसीत्युप ... स तृप्तः स्यादिति यामि,आनी- | मत्पदार्थस्यान्त ... तानि च नदीजलानि यथेष्टं | समये निपास्यतीति भावः। ३२४ १६ रिति यावत् अस्य शिशोः पिता कान्ताऽसि नागच्छेत् तावद् यथा पुनः ननु-न प्रत्यागच्छेयमिति भावः । । स्तस्मा एतेन यथा सङ्केतस्थलमुपग- दुत्कर्षात्तदुत्कर्षमपे तेना ३२५ १७ भावेनेति प्रतीयते बानुप ३२७ २७ / जगत् ... सन्नद्धात्मना ३२७ ३३ यस्मा ... समीप ३३० ३०स्तत्तया ... मत्स्वामी बाहुल्येम पास्यति इति भविष्यस्युप ३४० १९ मत्पदार्थस्यात्यन्त ३४० २२ समये इति यावत् ३४७६ रिति यावत् ३४७ १५ क्लन्तिा ३४७ १८ ३४७ १८ स्तेषामुत्कर्षस्तस्मात्त३४७ २० शीघ्रम् मपे प्रतीयेते उप लक्षणं लःक्षणं सनद्ध तीर भावनेति ३४८ १० ३४८ ११ जगत् सूतिः ३४८ १२ यस्यास्तस्या ३४८ १५ भावस्तत्ता तया ३४८ १६
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy