SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ परिच्छेदः ] हचिराख्यया व्याख्यया समेतः ४२६ शक्तिः पुनर्भवेत् । विरोधस्य प्रशमनम् यथा तत्रैव 'उभौ यथाज्ञापयत्याय्र्यः ( पुनर्नेपथ्ये ) ४७७ कुर्वन्त्वाप्ता हतानां रणशिरसि जना वह्निसाद्देहभारानभून्मिश्रं कथञ्चिद्ददतु जलममी बान्धवा बान्धवेभ्यः ॥ मार्गन्तां ज्ञातिदेहान् हतनरगहने खण्डितान् कङ्कगृधैरस्तं भास्वान्प्रयातः सह रिपुभिरयं संहियन्तां बलानि ॥ ३७१ ॥ ' ४२७ प्रसङ्गो गुरुकीर्तनम् ॥ ४०० ॥ यथा मृच्छकटिके - 'उभौ सुणाध अज्जा ! सुणाध ! एसो क्खु सागलदत्तस्स सुदो अज्जवि - स्सुदत्तस्स पतिओ चालुदत्तो वावादितुं णिजइ । एदेन किल अकजकालिणा गणिआ वसंतसेणा अण्णलोहेण वावादिता । चारुदत्तः ( सनिर्वेदं स्वगतम् ) मखशतपरिपूतं गोत्रमुद्भासितं मे सदसिनिबिडचैत्यब्रह्मघोषैः पुरस्तात् । मम निधनदशायां वर्तमानस्य पापैस्तदसदृशमनुष्यैर्घुष्यते घोषणायाम् ॥ ३७२ ॥ " 'स्वस्थे 'ति शेषः । व्यपदिशसि प्रख्यापयसि । अद्य 'मरणसूचके' इति शेषः । अपि । गदाम् । धत्से । दुःशासन कोष्णशोणितमधुक्षीवं दुःशासनस्य कोष्णमीषदुष्णं यच्छोणितं तदेव मधु तेन तत्पानेन क्षीबो मत्तस्तादृशम् । रिपुंम् । मन्यसे । दर्पान्धः 'सन्निति शेषः । मधुकैटभद्विषि मधुकैटभयोरपि निहन्तरि । हरौ कृष्णे । अपि । उद्धतं प्रागत्म्यम् । चेष्टसे दर्शयितुमिच्छसीति भावः । मे मम । श्रासाद्भयात् । समरं सङ्ग्रामम् । विहाय । अधुना । पङ्के कर्दमे । लीयसे । अत्र हि भीमकर्तृकं दुर्योधनस्य तर्जनम् । शार्दूलविक्रीडितं वृत्तम् ॥ ३७० ॥" उद्वेजनं यथा- 'भो लङ्केश्वरः दीयतां जनकजा रामः स्वयं याचते कोऽयं ते मतिविभ्रमः स्मर नयं नाद्यापि किञ्चितम् । नैवं चेत् खरदूषणत्रिशिरसां कण्ठासृजा पङ्किलः पत्री नै सहिष्यते मम धनुर्ज्याबन्धवन्धूकृतः ॥' इत्यत्र हि रामकृतं रावणस्य । शक्ति लक्षयति - ४२६ शक्तिरित्यादिना । ४२६ विरोधनस्य | प्रशमनम् । पुनः । शक्तिः । भवेत् ॥ उदाहरति-यथा । तत्रैव वेणीसंहारे षष्ठे । उभौ भीमार्जुनौ । ' युधिष्ठिरं प्रत्यूचतु 'रिति शेषः । यथा । आर्यः पूज्यः । आज्ञापयति ( पुनस्तदनन्तरमित्यर्थः । नेपथ्ये । ) आप्ताः सदाचारनिष्ठाः । जनाः । रणशिरसि सङ्गरस्य मूर्धभागे । हतानाम् । देहभारान् । वह्निसादग्न्यधीनान् । 'तदधीनवचने ।' ५।४।५४ इति सातिः । कुर्वन्तु । बान्धाताः । बान्धवेभ्यः । अश्रून्मिश्रमश्रुभिरुन्मिश्रं युक्तम् । जलम् । कथञ्चित् 'शोकावेगं निरुध्य'ति शेषः । ददतु तद्दानं रणशिरसीति पूर्वतोऽनुत्तम् । कङ्कगृधैः कः गृधैश्च । हतनरगहने । खण्डितान् चञ्चुभिर्विदान्ये विकृतिं नीतानिति भावः । ज्ञातिदेहान् । मार्गन्तामनुसन्दधतु । अयम् । भास्वान् सूर्यः । रिपुभिः । सह । अस्तम् । प्रयातः । अतो बलानि सैन्यानि । संहियन्ताम् । अत्र विरोधशमनाभिधानं नाटकाङ्गम् । स्रग्धरावृत्तम् ॥ ३७१ ॥ ' प्रसङ्ग लक्षयति-४२७ प्रसङ्ग इत्यादिना । ४२७ गुरुकीर्तनं गुरूणां पित्रादीनां कीर्तनम् । प्रसङ्गः ॥ ४०० ॥ उदाहरति-यथा । मृच्छकटिके शुद्रकविरचितप्रकरणविशेषे । 'उभौ द्वौ चाण्डालौ । अज्जा आयो ! सुणाध २ शृणुत २ एसो एषः । क्खु खलु । सागलदत्तस्य सागरदत्तस्य । सुदो सुतः । अज्ज विस्सुदत्तस्त आर्यविश्वदत्तस्य णत्तिओ नप्ता । चालुदत्तो चारुदत्तः । वावादितुं व्यापादयितुम् । णिज्जइ नीयते । एदेण एतेन । अकज्जकाfor अकार्यकारिणा । किल । वसंतसेणा वसन्तसेना । गणिआ गणिका । सुअण्णलोहेण सुवर्णलोभेन ।
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy