SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ परिच्छेदः ] सख्या । ६ ७ ។ २ पदगतोऽर्थान्तरसङ्क्रमितो विवक्षिताच्यध्वनिः । वोक्यगतोऽर्थान्तरसङ्क्रमितो विवक्षितवाच्यध्वनिः । ३ पदगतोऽत्यन्ततिरस्कृतो विवक्षितवाच्यध्वनिः । वाक्यगतोऽत्यन्ततिरस्कृतो विवक्षितवाच्यध्वनिः । पदगतः शब्दशक्तिमूल: संलक्ष्यक्रमवस्तुध्वनिः । ४ पदगतः शब्दशक्तिमूल: संलक्ष्यक्रमालङ्कारध्वनिः । वाक्यगतः शब्दशक्तिमूल: संलक्ष्यक्रमवस्तुध्वनिः । वाक्यगतः शब्दशक्तिमूलः संलक्ष्यक्रमालङ्कारध्वनिः । पदगतः स्वतः सिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः । पदगतः स्वतः सिद्धार्थशक्तिमूलो वस्तुनाऽलङ्कारध्वनिः । पदगतः स्वतः सिद्धार्थशक्तिमूलोऽलङ्कारध्वनिः । पदगतः स्वतः सिद्धार्थशक्तिमूलोऽलङ्कारेण वस्तुध्वनिः । वाक्यगतः स्वतः सिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः । वाक्यः गतस्वतः सिद्धार्थशक्तिमूलो वस्तुनाऽलङ्कारध्वनिः । वाक्यगतः स्वतः सिद्धार्थशक्तिमूलोऽलङ्कारेणालङ्कारऽध्वनिः । वाक्यगतः स्वतः सिद्धार्थशक्तिमूलोऽलङ्कारेण वस्तुध्वनिः । प्रबन्धगतः स्वतः सिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः । प्रबन्धगतः खतः सिद्धार्थशक्तिमूलो वस्तुनाऽलङ्कारध्वनिः । प्रबन्धगतः स्वतः सिद्धार्थशक्तिमूलोऽलङ्कारेणालङ्कारध्वनिः । प्रबन्धगतः स्वतः सिद्धार्थशक्तिमूलोऽलङ्कारेण वस्तुध्वनिः । पदगतः कविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः । पदगतः कविप्रौढोक्ति सिद्धार्थशक्तिमूलो वस्तुनाऽलङ्कारध्वनिः । पदगतः कविप्रौढोक्तिसिद्धार्थशक्तिमूलोऽलङ्कारेणालङ्कारध्वनिः । पदगतः कविप्रौढोक्तिसिद्धार्थशक्तिमूलोऽलङ्कारेण वस्तुध्वनिः । वाक्यगतः कविप्रौढोक्ति सिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः । वाक्यगतः कविप्रौढोक्तिसिद्धार्थशक्तिमूलोवस्तुनाऽलङ्कारध्वनिः । ८ ९ १.० ११ १२ १३ १४ १५ १६ १७ १८ चिख्यया व्याख्या समेतः । १९ २० २१ २२ २३ २४ २५ २६ ध्वनिनाम | तस्य सजातीयेन एवं संसृष्टयाविजातीयैश्च सह दिचतुर्विधसंयोगे भेदाः । संयोगे तु । ५१ ५० ४९ ४८ ४७ ४६ ४५ ४४ ४३ ४२ ४१ ४० ३९ ३८ ३७ ३६ ३५ ३४ ३६१ ३३ ३२ ३१ ३० २९ २८ २७ २६ २०४ २०० १९६ १९२ १८८ १८४ १८० १७६ १७२ १६८ १६४ १६० १५६ १५२ १४८ १४४ १४० १३६ १३२ १२८ १२४ १२० ११६ ११२ १०८ १०.४ , अत्र पूर्वपूर्वापेक्षयाऽग्रिमाग्रिमभेदस्य योजने - एकैकभेदहासो भवति । यथा - अर्थान्तरसङ्क्रमितवाच्यस्यात्यन्ततिरस्कृतवाच्येन योगे यो भवति भेदः स एव अत्यन्ततिरस्कृतवाच्यस्यार्थान्तरसङ्क्रमितवाच्येन सह योगेऽपीति बोध्यम् । ४६
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy