SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ अनुक्रमणिका। . वि० go ५३४ ५३४ ५३४ ४८१ भाण: ५१८ ५१८ ४४५ ५१८ ५२१ डिमः वि. पृ. । वि. मुखाङ्गानि लास्याङ्गानि प्रतिमुखाङ्गानि महानाटकम् विमङ्गिानि प्रकरणम् निवर्हणाङ्गानि रसानुगुण्येनाङ्गानि निवेशनी व्यायोगः यानि समवकार: वृत्तयः ४८७ कौशिकी तद्भेदाश्च सात्त्वती तद्भेदाश्च . ४९० ईहामृगः आरभटी तद्भेदाश्च अङ्क: भारती वीथी नाटयोक्तयः । ४१३ अस्या भेदाः वेश्यादीनां सझाकरणम् ४९४ प्रहसनम् नाटकसज्ञा प्रहसनभेदाः प्रकरणादीनां सज्ञा ४९४ नाटिका नाटिकादीनां सज्ञा ४९४ त्रोटकम् गमेः स्थाने ण्यन्तः साधिः . गोष्ठी प्रयोज्यः ४९५ सट्टकम् सम्बोधनप्रकारः नाट्यरासकम् भाषाविभागः प्रस्थानम् लक्षणानि ४९७ उल्लाप्यम् नाव्यालङ्काराः ५०७ काव्यम् ५२३ प्रेझणम् रासकम् संलारकम् श्रीगदितम् शिल्पकं तद्भेदाश्च विलासिका ५२२ प्रकरणिका ५२३ हल्लीशः भाणिका तद्भेदाश्च. श्रव्यकाव्यभेदाः महाकाव्यम् ५३० खण्डकाव्यम् ५३१ कोषः ५३२ गद्यकाव्यम् ५३२ कथा ५३२ आख्यायिका चम्पू: ५३३ विरुदम् ५३३ । करम्भकम् ५२४ ४९४ ५४० ५४२ ५४२ ५४२ ५४३ ४९६ ५४४
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy