SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ 200 45. 46. 47. 48. 49. 50. 51. 52. 53. 54. 55. हेमचन्द्र के अपभ्रंश सूत्रों की पृष्ठभूमि हिन्दी साहित्य का आदिकाल, पृ० 42, बिहार राष्ट्रभाषा परिषद् संस्करण, सन् 1952 ई० । अपभ्रंश काव्यत्रयी, पृ० 13 1 पाहुड़दोहा की भूमिका, पृ० 461 ‘प्राकृतलक्षणम् चंड पृ० 1 - 2 - सिद्धं प्रसिद्धं प्राकृतं त्रेधात्रिप्रकार भवति संस्कृतयोनि, संस्कृत समं, देशी प्रसिद्धं तच्चेदं हर्षितं =ल्हसिअ | पाइय सद्दमहरणओ भूमिका पृ० 6 । देखिए 'स्थानिवदादेशोऽनल्विधौ सूत्र पर पतंजलि महाभाष्य की टीका । 'देशी नाममाला वर्ग । श्लो० 37 की वृत्ति - एते धातवः धात्वादेशेषु शब्दानुशासनेऽस्माभिरूक्ता इति नेहोपात्तः । न च धात्वादेशानां देशी संग्रहोपयुक्तः । सिद्धार्थ शब्दानुवाद पराहि देशी, साध्यार्थ पराश्च धात्वादेशाः । दे० ना० मा०, वर्ग 5 श्लोक 24: 'यद्यप्येते क्रिया वाचिनस्तथापित्यादिषु प्रयोग दर्शनाद्वात्वादेशेष्वस्माभिर्नपठिता-इत्यत्र निबद्धाः । दे० ना० मा० 1 10 - यद्यप्ये ते त्रयोऽपि क्रियावाचिनस्तथापित्यादिषु प्रयोग दर्शनाद्धात्वादेशेष्वस्माभिर्न पठिता इत्यत्रनिबद्धाः । एते चान्यैर्देशीषु पठिता अपि अस्माभिर्धात्वादेशीकृता विविधेषुप्रत्ययेषु प्रतिष्ठन्तामिति । हेमचन्द्र 8/4/2 एतेधात्वादेषु शब्दानुशासनेऽस्माभिरुक्ता इति नेहोपात्तः । न च धात्वादेशानां देशीषु संग्रहोयुक्तः । सिद्धार्थशब्दानुवाद परा हि देशी, साध्यार्थपराश्चधात्वादेशाः । ते चेत्यादि - तुम - तव्यादि प्रत्ययैर्बहुरूपाः संग्रहीतुमशक्या इति । देसी नाममाला - वर्ग, 1-37 की वृत्ति 1 यद्यप्येते त्रयोपि क्रियावाचिनस्तथापित्यादिषु प्रयोग दर्शनाद्धात्वादेशेषु अस्माभिर्न पठिता इत्यत्र निबद्धाः । एवमन्यत्रापि - देशी नाममाला वर्ग 1 - श्लो० 10 अत्र खेड्डइ रमते धात्वादेशेषूक्त इति नोक्त ।
SR No.023030
Book TitleHemchandra Ke Apbhramsa Sutro Ki Prushthabhumi
Original Sutra AuthorN/A
AuthorRamanath Pandey
PublisherParammitra Prakashan
Publication Year1999
Total Pages524
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy