SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ अपभ्रंश भाषा 60. 61. 62. 64. 65. 63. 'सुराष्ट्र त्रवणाद्या ये पठन्त्यर्पित सौष्ठवम् । अपभ्रंशावदंशानि ते संस्कृत वचांस्यपि ।। 66 विनशनप्रयागयोगङ्गायमुनयोश्चान्तरमन्तर्वेदी । तदपेक्षया दिशो विभजेत इत्याचार्याः। तत्रापि महोदयं मूलमवधीकृत्य इति यायावरीयः । 165 गौडाद्याः संस्कृतस्थाः परिचितरुचयः प्राकृते लाटदेश्याः । सापभ्रंशप्रयोगाः सकलमरुभुवष्टक्कभादानकाश्च ।। आवन्त्याः पारियात्राः सहदशपुरजैर्भूतभाषां भजन्ते । यो मध्ये मध्ये मध्यदेशं निवसति स कविः सर्वभाषानिषण्णः । । काव्यमीमांसा अ० 10 भादानक राजस्थान और दक्षिण पश्चिम पंजाब के आसपास का ही कोई न कोई हिस्सा होगा । काव्यमीमांसा, पृ० 94 काव्यमीमांसा - पृ० 34, अ० 7 'अपभ्रंशभाषाप्रवणः परिचारकवर्ग : समागधभाषाभिनिवेशिन्यः परिचारिकाः। प्राकृतसंस्कृतभाषाविद् अन्तःपुरिकाः, मित्राणि चास्य सर्वभाषाविन्दि भवेयुः। काव्यमीमांसा - पृ० 50, अ० 10 कवयः, 'ततः परं वेद विद्याविदः प्रामाणिकाः पौराणिकाः स्मार्ताभिषजो मौहूर्तिको अन्येऽपि तथाविधाः । पूर्वेण प्राकृताः कवयः । ततः परं नटनर्तकगायनवादकवाग्जीवनकुशीलवतालचरा अन्येऽपि तथाविधाः। पश्चिमेनापभ्रंश कवयः ततः परं चित्रलेप्यकृतोमाणिक्य बन्धकावैकटिकाः स्वर्णकारवर्द्धकिलोहकारा अन्येऽपि तथा विधाः । दक्षिणतोभूतभाषा ततः परं भुजङ्गणिकाः प्लवकशौ- भिकजम्भकमल्लाः शास्त्रोपजीविनोऽन्येऽपि तथा विधाः । ह काव्यमीमांसा - पृ० 54-55, अ० 10 'तथा प्राकृतमेवापभ्रंशः । स चान्यैरूपनागराभीर ग्राम्यावभेदेन त्रिधोक्तस्तन्निरासार्थमुक्तं भूरिभेद इति । कुतो देशविशेषात् । तस्य च लक्षणं लोकादेव सम्यगवसेयम् । रुद्रट काव्यालंकार - काव्य माला, 2,1,15
SR No.023030
Book TitleHemchandra Ke Apbhramsa Sutro Ki Prushthabhumi
Original Sutra AuthorN/A
AuthorRamanath Pandey
PublisherParammitra Prakashan
Publication Year1999
Total Pages524
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy