SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ४१८ ९२ २०४ १५० २७४) ११२ १४६ २६२ २५४ परिशिष्ट-२ (4) દવન્યાલોકમાં ઉધૃત કરાયેલાં ઉદાહરણો મૂળાક્ષરના ક્રમે. ५४ नं. पृष्ठ नं. अङ्कुरितः पल्लवितः १४४ | उप्पहजआएँ असोहिनीएँ २५६ अज्जाएँ पहारो एकन्तो रुइअ पिआ अण्णत्त वच्च १८२ एमेअ जणो तिस्सा अतहठिए वि एवंवादिनि देवर्षों १३२/२५० अत्ता एत्थ ७६ एहिगच्छ पतोतिष्ठ १९६ अतिक्रान्तसुखाः कालाः १८२ कण्ठाच्छित्वाक्षमाला २०४ अत्रान्तरे कुसुमयुग . १२६ / कपोले पत्राली अनध्यवसितावगाहन २५४| कमलाअराणं मलिआ अनवरतनयनजललव १६० | करिणी वेहव्वअरो २७४ अनुरागवती संध्या ८६/२४२ / कर्ताद्यूतच्छलानां अम्बा शेतेऽत्रवृद्धा १३४ | कस्त्वं भोः कथयामि अमी ये दृश्यन्ते २५४ कः सन्नद्धे . अयमेकपदे तया वियोगः १८४ कस्स वणहोई अयं स रशनोत्कर्षी किमिव हि मधुराणां अवसर रोउं चिअ किं हास्येन न मे अहिण अपओअर कुविआओ पसन्नाओ अहोबतासिस्पृह १८४ कृते वरकथालापे आक्रन्दाः स्तनितैः कोपात्कोमल आम असइयो २४८ | क्रामन्त्यः क्षतकोमला २०० आहूतोऽपि सहायै क्वाकार्य शश० १९६ ईसाकलुसस्स वि १४२ क्षिप्तो हस्तावलग्नः १०२/१९६ उच्चिणसु पडिअ खं येऽत्युज्वलयन्ति उत्कम्पिनी भय १५६] खणपाहुणिआ देअर उद्दामोत्कलिकां ११६ | गअणं च मत्तमेहं उन्नतः प्रोल्लसद्धारः -१२८) गावो वः पावनानां उपोढरागेण विलोल ८६ | चक्राभिघातप्रसभा १५० ७८ १० २७४ १२० १४८
SR No.023029
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorG S Shah
PublisherParshva Publication
Publication Year1996
Total Pages428
LanguageGujarati
ClassificationBook_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy