SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ संकेतकालमलसं २६२ सङ्ग्रामाङ्गणमागते ३२९ सङ्ग्रामान्ङ्गणसंमुखा २७९ स तु वर्षति वारि ३५१ सत्पुरुषः खलु हिता ३३७ सदसद्विवेकरसिकै २१२ सदा जयानुषङ्गाणा ६७ सदृशी तव तन्वि १९६ सदैव स्नेहा सुर ४८५ सन्तः स्वतः प्रकाश ३३४ संतापयामि हृदयं ७९ सन्त्येवास्मिञ्जगति २२१ स पण्डित यः खहि ४६३ सपदि विलयमेतु ४० सपल्लवा किं नु २६४ समुत्पत्तिः पद्मा ४९१ समुपागतवति ४०४ समृद्धं सौभाग्यं २४३ संपदा संपरिष्वक्तो ३६४ संपश्यतां तामति २६३ संभूत्यर्थ सकल ३९१ सरजस्कां पाण्डु ४०४ सरसिजवनबन्धु ६१ सरसि लवदाभाति १९१ सरसिरुहोदरसुर ५१५ सरोजतामथ सतां १८५ सर्प इव शान्तमूर्तिः १७८ सर्वेऽपि विस्मृतिपथं १०२ | स्तबकैर्भरललिता ५१६ स्थितेऽपि सूर्ये पद्मिन्यो ३८५ स्मयमानाननां तत्र २७७ स्मरदीपदीप्तदृष्टे ४९३ स वक्तुमखिला ४२५ सविता विधवति २०१ साधु दूति पुनः ४१० सानुरागाः सानुकम्पा ७० सान्धिद्वीपकुलाचलां ३९ सा मदागमनबृंहितं ८५ साम्राज्यलक्ष्मीरिय २६० साहंकारसुरासुरा ५८,१३७ सिन्दूरारुणवपुषो १७६ सिन्दूरैः परिपूरितं २५८ सुजनाः परोपकारं ३२३ सुदृशो जितरत्नजाल ४५५ सुधासमुद्रं तव २०२ सुधायाश्चन्द्रिका ३२३ | सुधेव वाणी वसु १६६ | सुरस्रोतखिन्याः ३६ सुराङ्गनाभिराश्लिष्टा ४७ सुराणामारामा ४२१ सुवर्णस्य कृते तन्वि ५२० | सुविमलमौक्ति २३१,२३६ | सूर्याचन्द्रमसौ यस्य ४१० सृष्टिः सृष्टिकृता ४०५ हालाहलकालानल २९५ | सेवायां यदि साभि ४८३ | हालाहलं खलु ३४६ सैषा स्थली यत्र ३०१ हालाहलसमो मन्यु ३८१ | सौमित्रे ननु सेव्यतां २१८ हिंसाप्रधानैः खलु ५०८ स्खलन्ती खर्लोका ५१२ | हिमाद्रिं त्वद्यशो ५१७ स्तनान्तर्गतमाणि ३०६ हीरस्फुरद्रदनशुत्रि ६९ स्तनाभोगे १५८, १६१, २०४ | हृदये कृतशैवलानु ८६ स्मितं नैतत्किंतु २७८ स्वर्गनिर्गतनिरर्गल ५८ स्वर्गापवर्गौ खलु ४६२ स्वखव्यापृतिमन ५०६ | विद्यति कूति ३२४ स्वेदाम्बुसान्द्रकण ५७ वेदाम्बुसान्द्रकण ६४ इतकेन मया वनान्तरे ८० हरिः पिता हरिर्माता ५९ हरिकरसङ्गादधि ३९२ हरिचरणनखर २७३ हरिणीप्रेक्षणा यत्र ६७. हरिमागतमाकर्ण्य ९६ हरिश्चन्द्रेण संज्ञ ४९९ हर्षयन्ति क्षणादेव ४२८ हारं वक्षसि के ४०६ |
SR No.023028
Book TitleRasgangadhar
Original Sutra AuthorN/A
AuthorJagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1930
Total Pages552
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy