SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ रसगङ्गाधरे प्रमापकाः। अप्पयदीक्षितः १२, १२०, १४०, इत्यादि. पञ्च लहयः १०९. अभिनवगुप्तपादाचार्याः२३, १०७, २६३, बादरायणचरणाः ११७, ४०१. इत्यादि. भट्टनायकः २३. अलंकारभाष्यकारः २३९, ३६५. | भरतमुनिः ४६. अलंकाररत्नाकरः १६३, १६५, २०२, | भवभूतिः १७५. इत्यादि. भागवतम् ४५, ४५४. अलंकारसर्वखम् १६३, २००, २०८, भामहः ३७२, ४१४. . इत्यादि. मनोरमाकाराः ३६०. आख्यातवादशिरोमणिव्याख्यातारः १८७. मम्मटभट्टाः २३, ३०, ५४, इत्यादि. आनन्दवर्धनाचार्याः १०७, २४७, २६३. महाकविः (कालिदासः) १७२. आलंकारिकाः १७५, २१७, ४२५, इत्यादि. महाभाष्यम् १५५, १७०. आलुवन्दारुस्तोत्रम् ३३६. मुरारिः ३३८. उत्तरमीमांसा ११७, ४०१. यमुनावर्णनम् १९, १२८. उद्भटः ३७२, ३८१, ३९३, इत्यादि. यास्कः ३४७. औद्भटाः ४०१, ४७८. योगवासिष्ठम् १०९. करुणालहरी ३६. | रत्नावली १०९. कालिदासः २०१, २१५. रामायणम् १०९. काव्यप्रकाशः १३, १७, ३७, इत्यादि. | लोचनकारः ४१३. काव्यप्रकाशटीकाकाराः ५७, १०४, १२३, वामनः ४३९, ४७८. इत्यादि. . ..... विद्याधरः २५४. कुवलयानन्दः २२१, २२७,२२९, इत्यादि. विद्यानाथः १६२. कैयटः १७०. विमर्शिनीकारः २०१,२२७,२५९, इत्यादि. गीतगोविन्दम् ५२. वृत्तिवार्तिकम् १२०, १४०, १४१. गीता ( महाभारते) ४३, ८७, ४८८. | वेदः ४६५. चित्रमीमांसा १२, १६, १६१, इत्यादि. | वेदान्तवाक्यम् ४०१. जयदेवः ५२. वैयाकरणाः १७२, १९१, ४२७, इत्यादि. ध्वनिकारः ६, १३, ११२, इत्यादि. व्यक्तिविवेककृत् १३. ध्वनिकारानुयायिनः ४१४. शाहदेवः ४४. ध्वन्यालोचनम् ४१८. श्रीवत्सलाञ्छनः ३९. नैयायिकाः १९१, ४००, ४२७, इत्यादि. संगीतरत्नाकरः ( रत्नाकरः) ३०, ३१. नैषधीयम् ३३६. साहित्यदर्पणम् ७.
SR No.023028
Book TitleRasgangadhar
Original Sutra AuthorN/A
AuthorJagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1930
Total Pages552
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy