SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ ५१२ काव्यमाला। श्रिते सहृदयानामिच्छाद्वेषयोरुचितैवोत्पत्तिः, हरीतकीकदलभक्षणयोरिवेति । [इति रसगङ्गाधरे तिरस्कारप्रकरणम् ।] [अथ लेशः-] गुणस्यानिष्टसाधनतया दोषत्वेन, दोषस्येष्टसाधनतया गुणत्वेन च वर्णनं लेशः॥ यथा'अपि बत गुरुगर्व मा म कस्तूरि यासी- ...... रखिलपरिमलानां मौलिना सौरभेण । गिरिंगहनगुहायां लीनमत्यन्तदीनं ___ खजनकममुनैव प्राणहीनं करोषि ॥' 'नर्गुण्यमेव साधीयो धिगस्तु गुणगौरवम् । शाखिनोऽन्ये विराजन्ते खण्ड्यन्ते चन्दनद्रुमाः ॥' पूर्वत्र गुणस्य दोषत्वेन वर्णनमात्रम् , उत्तरत्र तु दोषस्य गुणत्वेन वर्णनमर्थान्तरन्यासानुविद्धम् । 'स्खलन्ती खर्लोकादवनितलशोकापहृतये ___ जटाजूटग्रन्थौ यदसि विनिबद्धा पुरभिदा । अये निर्लोभानामपि मनसि लोभं जनयतां ___ गुणानामेवायं तव जननि दोषः परिणतः ॥' अत्र दोषोऽपराधः । तथा चापराधत्वेन गुणानां दोषत्वमुक्तं भवति । न चायमलंकारो व्याजस्तुत्या उभयरूपया गतार्थ इति शक्यम् । मुखप्रतिपादितार्थवैपरीत्येनात्र सर्वत्र पर्यवसानाभावात् । नहि 'अपि बत गुरुगर्व' इत्यत्र कस्तूर्याः स्तुतौ कवेस्तात्पर्यम् , अपि तु जनकप्राणापहारित्वेन निन्दायामेव । अत एवाप्रस्तुतकस्तूरीवृत्तान्ताभिव्यक्ते प्रस्तुतवृत्तान्तेऽपि तस्यामेव विश्रान्तिः । एवं 'नैर्गुण्यमेव साधीयः' इत्यत्र शाख्य प्राग्वदाह-अथेति । उभयेति । स्तुतिनिन्दारूपयेत्यर्थः । मुखं प्रारम्भः । सा
SR No.023028
Book TitleRasgangadhar
Original Sutra AuthorN/A
AuthorJagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1930
Total Pages552
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy