SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ १५९ रसगडावरः। . 'किं नाम तेन न कृतं सुकृतां पुरारे दासीकृता न खल का भुवनेषु लक्ष्मीः । भोगा न के बुभुजिरे विबुधैरलभ्या । येनार्चितोऽसि करुणाकर हेलयापि ॥' अत्र यावत्रिवर्गप्राप्तिरशक्यकरणम् । नात्र भगवदर्चनेन सुकृतकरणादीनां सादृश्यं विवक्षितम् , येन निदर्शनादि संभाव्येत। किंतु कार्यकारणभावः। एवं चेदानीमशक्यवस्त्वन्तरनिर्वर्तने अभेदाध्यवसाननिबन्धनत्वं न विशेषणम् । न च 'दधि विक्रेतुमटन्त्या' इत्यत्रातिव्याप्तिः । द्वयोः संकरस्य तत्रेष्टेरिति वदन्ति । इति रसगङ्गाधरे विशेषालंकारप्रकरणम् । __ अथ व्याघातः यंत्र टेकेन का येन कारणेन कार्य किंचिनिष्पादितं निष्पिपादयिषितं वा तदन्येन का तेनैव कारणेन तद्विरुद्धकार्यस्य निघ्पादनेन निष्पिपादयिषया वा व्याहन्यते स व्याघातः ॥ अत्र व्याघाते पूर्वकप्रपेक्षया कर्जन्तरस्य वैलक्षण्यप्रत्ययाव्यतिरेकसिद्धिः फलम् । कर्तृत्वं चेह कार्योद्देशेन प्रवर्तमानत्वम् । प्रयोजनं चास्या विवक्षाया अनुपदमेव वक्ष्यामः । उदाहरणम् 'दीनदुमान्वचोभिः खलनिकरैरनुदिनं दलितान् । पल्लवयन्त्युल्लसिता नित्यं तैरेव सज्जनधुरीणाः ॥' इह श्रुतिप्रतिपादितवचनत्वरूपैकधर्मपुरस्कारेणाभिन्नीकृतयोः परुषमधुरवचनयोरेकत्वाध्यवसानात्पुरः स्फुरन्विरोधः प्रातिखिकरूपेण तत्तत्कार्यहेतुताविमर्शान्निर्वर्तत इति विरोधमूलत्वम् । इदं तु नोदाहरणम् 'पाण्डित्येन प्रचण्डेनं येन माद्यन्ति दुर्जनाः । तेनैव सज्जना रूढां यान्ति शान्तिमनुत्तमाम् ॥' घिकचमत्कारसत्त्वादिदं चिन्त्यम् ॥ इति रसगङ्गाधरमर्मप्रकाशे विशेषालंकारप्रकरणम् ॥ . प्राग्वदाह-अथेति । व्याहन्यते बाध्यते । लुब्धो न विसृजतीत्युदाहरणे तात्का
SR No.023028
Book TitleRasgangadhar
Original Sutra AuthorN/A
AuthorJagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1930
Total Pages552
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy