SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। दृश्यगर्भविशेषणोत्थापिता सादृश्यमूला समासोक्तिः' इत्युक्तम् । तत्र हि विशेषणसाम्यसत्त्वादुक्तिसंभवोऽप्यस्ति, न तु त्वदुक्तायामिति मूलग्रन्थानवबोधस्तद्विरोधो वा स्फुट एवेति दिक् । सेयं लौकिके व्यवहारे लौकिकस्य व्यवहारस्य शास्त्रीये शास्त्रीयस्यारोपेण, एतद्विपर्ययेण च चतुर्धा । तत्राद्या प्रागभिहितैव । द्वितीया यथा 'गुणवृद्धी परे यस्मिन्नैव स्तः प्रत्ययात्मके । बुधेषु सदिति ख्यातं तद्ब्रह्म समुपास्महे ॥' अत्र वेदान्तशास्त्रसिद्धव्यवहारे व्याकरणसिद्धस्य शतृशानज्व्यवहारस्य । लौकिके शास्त्रीयस्य यथा 'परार्थव्यासङ्गादुपजहदथ खार्थपरता__ मभेदैकत्वं यो वहति गुणभूतेषु सततम् । खभावाद्यस्यान्तः स्फुरति ललितोदात्तमहिमा समर्थो यो नित्यं स जयतितरां कोऽपि पुरुषः ॥' अत्र समर्थसूत्रगतमहाभाष्यार्थस्य । तत्र हि 'अथ ये वृत्तिं वर्तयन्ति किं त आहुः' इत्यादिना जहत्वार्था वृत्तिरजहत्वार्था वृत्तिरिति पक्षद्वयं निरूपितम् । तत्रैवोपसर्जनार्थे अभेदैकत्वसंख्यापि ध्वनिता । प्रकटीकृता च हरिणा___'यथौषधिरसाः सर्वे मधुन्याहितशक्तयः। अविभागेन वर्तन्ते तां संख्यां तादृशीं विदुः ॥' इति । सामर्थ्यमप्येकार्थीभावबोधकतारूपं तत्रैवोक्तम् । मप्यसंगतमेव । तच्छिक्षकलात् । ईदृशाप्रस्तुतप्रशंसाया अपि तैरनङ्गीकारेण तवापि तद्विरोधस्य सत्त्वाच्च प्राचामाशयस्य प्रागुक्तवाचेति दिक् । सेयं चतुर्विधा समासोक्तिः । यस्मिन् शतृशानजूपे आनन्दरूपे च । प्रत्ययसंज्ञके चिद्रूपे च परत उत्कृष्टे च । अदेगदैच् । सत्त्वादिगुणवर्धने च देवेषु वैयाकरणेषु च । सत्संज्ञकं सद्रूपं च ब्रह्म शब्दरूपमर्थरूपं चेत्यर्थः । वर्तयन्ति निष्पादयन्ति । एकार्थीभावबोधकतेति । एका
SR No.023028
Book TitleRasgangadhar
Original Sutra AuthorN/A
AuthorJagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1930
Total Pages552
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy