SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ रसगङ्गाधरः। निगीणे विषये इति रूपकादस्या विशेषः । अध्यवसायस्य सिद्धत्वेनाप्राधान्यान्निश्चयात्मकत्वाच्च साध्याध्यवसानायाः संभावनात्मकोत्प्रेक्षाया वैलक्षण्यम्' इत्याहुः । कथं तर्हि 'कमलमिदमनम्बुजातं जयतितमां कनकलतिकायाम्' इत्यादाविदंत्वादेविषयतावच्छेदकस्योल्लेखान्निगरणमिति चेत्, न । इदमित्यस्य कमलत्वविशिष्टे विशेषणत्व एवातिशयोक्तिः, उद्देश्यतावच्छेदकत्वे तु रूपकमेव । एवं 'गौरयम्' , 'आयुरेवेदम्' इत्यादावपि बोध्यम् । अत एवातिशयोक्तावभेदोऽनुवाद्य एव न विधेय इति प्राचामुक्तिः संगच्छते । एवमेकः प्रकारोऽतिशयस्य यत्र भेदेऽप्यभेदः । ... अथ प्रकारान्तरम्-यत्राभेदेऽपि भेदो लोकोत्तरत्वप्रतिपत्त्यर्थः, इदमेव प्रस्तुतस्यान्यत्वमित्यनेनोक्तम् । उदाहरणम्'अन्या जगद्धितमयी वचसः प्रवृत्ति रन्यैव कापि रचना वचनावलीनाम् । लोकोत्तरा च कृतिराकृतिरातहृया विद्यावतां सकलमेव चरित्रमन्यत् ॥' एवमन्यः प्रकारः—यत्रासंबन्धेऽपि संबन्धो वोत्कर्षार्थः । यथा 'धीरध्वनिभिरलं ते नीरद मे मासिको गर्भः । उन्मदवारणबुड्या मध्येजठरं समुच्छलति ॥ अत्र सिंहीवचने समुच्छलनासंबन्धेऽपि समुच्छलनसंबन्धोक्तिः शौर्यातिशायिका । मवैशिष्ट्यमपि लक्ष्यस्यारोपितमेवेति बोध्यम् । अस्या विशेष इति । आहार्यखानाहार्यत्वकृतो विशेष इत्यर्थः । उत्प्रेक्षातोऽत्र वैलक्षण्यमाह-अध्यवेति । इदमिति । यत इत्यादि । अत एव सर्वथा विषयानुपादानेऽस्या अङ्गीकारादेव । एवमिति । उक्तप्रकारेणेत्यर्थः । निरूपित इति शेषः । इदमेव प्रकारान्तरमेव । उक्तमिति । प्रकाशकृति शेषः । अन्या जगदिति । विद्ववर्णनमिदम् । कृतिश्चेष्टा । आर्तहृद्या आकृतिः शरीरावयवसंस्था च लोकोत्तरेत्यर्थः । चरित्रं व्यवहारः । मध्येजठरमिति । 'पारेमध्ये.
SR No.023028
Book TitleRasgangadhar
Original Sutra AuthorN/A
AuthorJagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1930
Total Pages552
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy