SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ रसगङ्गाधरः । २८५ किंचिद्वस्तुनिषेधसामानाधिकरण्येन क्रियमाणवस्त्वन्तरारोपत्वमेव । तस्मात्सर्वमेवेदमहृदयंगमं सहृदयानाम् । इति रसगङ्गाधरेऽपहृतिप्रकरणम् । अथोत्प्रेक्षाप्रकरणम् तद्भिन्नत्वेन तदभाववत्त्वेन वा प्रमितस्य पदार्थस्य रमणीयतद्वृत्तितत्समानाधिकरणान्यतरतद्धर्मसंबन्धनिमित्तकं तवेन तद्वत्वेन वा संभावनमुत्प्रेक्षा ॥ 'लोकोत्तरप्रभाव त्वां मन्ये नारायणं परम्' इत्यत्र तादृशप्रभावस्य नारायणत्वव्याप्यतासंभावनादशायां सामग्र्यभावेनानुमित्यनुदयाज्जायमानायां नारायणेनानेन प्रायशो भवितव्यमिति संभावनायामतिप्रसङ्गवारणाय तद्भिन्नत्वेन प्रमितस्येति संभावनायामाहार्यतां गमयति । एतेन 'रामं स्निग्धतरश्यामं विलोक्य वनमण्डले । प्रायो धाराधरोऽयं स्यादिति नृत्यन्ति केकिनः ॥' इत्यत्र संभावनायाम्, 'धाराधरधिया धीरं नृत्यन्ति स शिखावलाः' इत्यत्र भ्रान्तौ च नातिप्रसङ्गः । वं सूचितम् , अतः खसिद्धान्तरीयोपसंहरति-तस्मादिति । दीक्षितोक्ने यथाकथंचि. तत्समर्थनं चेत्यर्थः। अहृदयंगममिति । अत्रेदं चिन्यम्-दीक्षितैर्हि "दण्डी लपहृतेः साधर्म्यमूलखनियममनादृत्य 'अपह्नुतिरपगुत्य किंचिदन्यार्थसूचनम्' इति लक्षयिता उदाजहार-'न पञ्चैषुः स्मरस्तत्य सहस्रं पत्रिणां यतः । चन्दनं चन्द्रिका मन्दो गन्धवाहश्च दक्षिणः ॥' इत्याद्युपक्रम्य 'वदालेख्ये' इत्याधुक्तमिति । तदनुसारेणैव तत्रापहृतिवनिरुदाहृत इति न किंचिदहृदयंगमम् । प्रकाशविरोधोऽपि न । तत्रोपमेयपदस्य पदायोपलक्षणखात् । अन्यथा 'केसेसु बलामोडिअ' इत्यत्र 'खयं न प्रपलाय्य गतास्तद्वैरिणोऽपि तु ततः पराभवं संभाव्य तान् कंदरा न त्यजन्तीत्यपह्नुतिय॑ज्यते" इति प्रकाशप्रन्यासंगतिः स्यादिति बोध्यम् ॥ इति रसगङ्गाधरमर्मप्रकाशेऽपह्नुतिप्रकरणम् ॥ उत्प्रेक्षां लक्षयति-अथोत्प्रेक्षेति । विनिगमनाविरहादन्योन्याभावात्यन्ताभावधटितं लक्षणद्वयं युगपदाह-तद्भिन्नत्वेति । लोकोत्तरेति । राजानं प्रत्युक्तिः । ताहशेति । लोकोत्तरेत्यर्थः । सामग्रीनिश्चयरूपव्याप्तिज्ञानादिरूपानुमितिसामग्रीसर्थः । ननु कथमेतासां वारणमत आह-संभावनेति । इदं चेत्यादि संभावनायां लक्षणघटकीभूतायाम् । तथा चोक्तसंभावनानाहार्येति नातिप्रसङ्ग इति भावः । अस फलान्तरमाह-पतेनेति । धाराधरो मेघः । भ्रान्तिरपीयमनाहायो । अन्यथा
SR No.023028
Book TitleRasgangadhar
Original Sutra AuthorN/A
AuthorJagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1930
Total Pages552
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy