________________
२४८
काव्यमाला।
अथ परिणामःविषयी यत्र विषयात्मतयैव प्रकृते प्रकृतोपयोगी न स्वातव्येण स परिणामः॥ ___ अत्र च विषयाभेदो विषयिण्युपयुज्यते । रूपके तु नैवमिति रूपकादस्य भेदः ।... अयमुदाहियते
'अपारे संसारे विषमविषयारण्यसरणौ ___ मम भ्रामं भ्रामं विगलितविरामं जडमतेः । परिश्रान्तस्यायं तरणितनयातीरनिलयः
समन्तात्संतापं हरिनवतमालस्तिरयतु ।' भगवदात्मतयैव तमालस्य संसारतापनिवर्तनक्षमत्वम् । मार्गश्रान्तजनसंतापहारकत्वाद्रमणीयशोभाधारत्वाच्च तमालो विषयितयोपात्तः । अयं समानाधिकरणो वाक्यगः। . .
परिणामं लक्षयति-अथेति । विषयी उपमानम् । विषयेति । उपमेयेत्यर्थः । एवव्यावर्त्यमाह-न स्वातत्र्येणेति । खखरूपेणेत्यर्थः । तत्रेति शेषः । स विषयाभेदः। अत्र च परिणामे च । नैवमिति। किं तु विपरीतमिति भावः । रूपकादस्य भेद इति। वयं तु ब्रूमः-उपमानप्रतियोगिकाभेदो रूपकम् । उपमेयप्रतियोगिकामेदः परिणामः । प्रतीपवत् तत्रामेदे उपमेयप्रतियोगिकखतात्पर्यग्राहकं प्रकृतकार्योपयोगः । न तु तच्छरीरेऽस्य प्रवेशः । एवं च यत्रोपमानस्य खात्मनैव प्रकृतकार्योपयोगो यत्र चोदासीनता तत्र
रूपकमेव । एवं च परिणामो विशेषणसमासायत्तः रूपकं मयूरव्यंसकादिसमासायत्तं , मुखचन्द्र इत्यादौ । यदि तु चन्द्रमुखमिति विप्रयुज्यते तदा विशेषणसमासायत्तमपि
रूपकमिति । परे तु "उपमानोपमेयपदानामुपमानप्रतियोगिकाभेदसंसर्गेण बोधकानां 'मयूरव्यंसकादयश्च' इति समासेन विशेषणसमासबाधाचन्द्रमुखमिति प्रयोग एव न" इत्याहुः । भ्रामं भ्रामं भ्रान्खा भ्रान्वा । एवमग्रेऽपि । विगलितेति क्रियाविशेषणम् । हरिरेव नवतमालः । भक्कोतिरियम् । भगेति । अत्रेत्यादिः । ननु हरेविषयिलेन रूपकमेवेदमत आह-मार्गेति । महर्षेरिति । शुकदेवस्येत्यर्थः । श्रावं श्रावं वचःसुधामिति विशिष्टं समस्तमेकं पदम् । मयूरव्यंसकादित्वात् । नाखाकालक इतिवत् । प्रकृतकार्योपयोगिलपर्यन्तस्य परिणामशरीरखात् । अत एव तिरयतुपदस्यासमस्तखात्पूर्वोक्तस्य वाक्यगसमित्याहुः । क्वचित्तु 'हरिरिह तमालः' इति पाठः । तत्र वाक्यगवं स्पष्टमेव । तदा वचःसुधामित्येव । श्रावं श्रावमिति भिन्नं पदमिति बोध्यम् । उप (अभि)