SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। रामुखे प्रतीयमानस्यापि सामान्यविशेषभावस्य परिणामे सादृश्य एव विश्रान्तेः ॥" इत्यप्याहुः ॥ इति रसगङ्गाधर उदाहरणप्रकरणम् । सादृश्यज्ञानोबुद्धसंस्कारप्रयोज्यं सरणालंकारः ॥ यथा.... 'दोर्दण्डद्वयकुण्डलीकृतलसत्कोदण्डचण्डध्वनि. ध्वस्तोद्दण्डविपक्षमण्डलमथ त्वां वीक्ष्य मध्येरणम् । वल्गद्गाण्डिवमुक्तकाण्डवलयज्वालावलीताण्डव भ्रश्यत्खाण्डवरुष्टपाण्डवमहो को न क्षितीशः सरेत् ॥' यथा वा 'भुजभ्रमितपट्टिशोदलितहप्तदन्तावलं भवन्तमरिमण्डलकथन पश्यतः संगरे । अमन्दकुलिशाहतिस्फुटविभिन्नविन्ध्याचलो __न कस्य हृदयं झगित्यधिरुरोह देवेश्वरः ॥' अनयोः पद्ययोः प्रधानीभूताया राजविषयकविनिष्ठरतेरुत्कर्षकतया स्मरणमलंकारः । आद्ये वाच्यम् , द्वितीये तु लक्ष्यमिति विशेषः । वीररसोऽपि चात्र प्रधानोत्कर्षकतयालंकार एव । 'एकीभवत्प्रलयकालपयोधिकल्प मालोक्य संगरगतं कुरुवीरसैन्यम् । समार तल्पमहिपुंगवकायकान्तं . निद्रां च योगकलितां भगवान्मुकुन्दः ॥ त्मकावयवावयविभावबोधकवेन कथं तदुल्लासोऽत आह-इवेति । आमुखे आदौ ॥ इति रसगङ्गाधरमर्मप्रकाश उदाहरणप्रकरणम् ॥ लां प्रकृतं राजानम् । मध्येरणमिति । रणमध्ये इत्यर्थः । वल्गन्मनोहरम् । पाण्डवमर्जुनम् । दन्तावलो हस्ती । अरिमण्डलक्रथनेति संबोधनम् । अमन्देति । तीक्ष्णेत्यर्थः । 'कराल' इति द्विः पाठः । झगिति झटिति । देवेश्वर इन्द्रः । रतेर्भावस्य । लक्ष्यद्वयदाने बीजमाह-आधे इति । स्मरणमित्यस्यानुषङ्गः। लक्ष्यमिति । अधिरोहतेर्लक्ष्यमित्यर्थः । नन्वेवमपि वीररसस्यानयोः प्राधान्येन राजनिष्ठस्य सखात् ध्वनिलमेवात आह-वीरेति । प्रधानोत्कर्षेति । कविनिष्ठरत्युत्करेत्यर्थः । अलमिति । रस.
SR No.023028
Book TitleRasgangadhar
Original Sutra AuthorN/A
AuthorJagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1930
Total Pages552
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy