SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ रसगङ्गाधरः । त्मकत्वं धर्म श्रीगङ्गायां व्यनक्ति । उभयत्रापि श्रीगङ्गाविषयकरत्युपस्कारकत्वादलंकारोऽयम् । बिम्बप्रतिबिम्बभावापन्नो धर्मस्त्वत्र नास्ति । तसिंश्च सति किंचिद्धर्मावच्छिन्नेन खेन सादृश्यस्य धर्मान्तरावच्छिन्ने खस्मिन्नन्वये बाधकाभावात्सदृशान्तरव्यवच्छेदापपत्तेश्चानन्वय एव न स्यात् । स च पूर्णो लुप्तश्चेति तावविविधः । पूर्णस्तूपमावत्षड्डिधोऽपि संभवति। यथा 'गङ्गा हृया यथा गङ्गा गङ्गा गङ्गेव पावनी । हरिणा सदृशो बन्धुर्हरितुल्यः परो हरिः ॥ गुरुवद्गुरुराराध्यो गुरुवद्गौरवं गुरोः ॥' लुप्तेऽपि धर्मलुप्तः पञ्चविधोऽपि संभवति । प्रागुक्ते सार्धपद्ये धर्मवाचकपदमपहाय पदान्तरदाने । तथा वाचकलुप्तः । 'रामायमाणः श्रीरामः सीता सीतामनोहरा । ममान्तःकरणे नित्यं विहरेतां जगद्गुरू ॥' इत्यत्र क्यङ्समासयोः। रतीति । कविनिष्ठेत्यादिः । अत्र उभयत्र । बाधकाभावादिति । चो वाक्यालंकारे, हेतौ वा । सदृशान्तरव्यवच्छेदाप्रतिपत्तावन्वये बाधकाभावे हि हेतुः । स च अनन्वयश्च । षद्धिधोऽपीति । श्रौतार्थयोस्तयोः प्रत्येकं वाक्यसमासतद्धितगामित्वेनेति भावः । गङ्गेति । अत्राद्यपादे श्रौतो वाक्यगः पूर्णः । द्वितीयपादे समासगः श्रौतः पूर्णः । तृतीयपादे आर्थो वाक्यगः पूर्णः । तुर्यपादे समासग आर्थः पूर्णः । पञ्चमपादे 'तेन तुल्यं-' इति वतेः सवादार्थः स तद्धितगः पूर्णः । षष्ठपादे 'तत्र तस्येव' इति वतेः सत्त्वाच्छौतस्तद्धितग: पूर्ण इति ध्येयम् । 'लुप्तेष्वपि' इति पाठः । भेदेष्विति शेषः । निर्धारणे एकवचनासंगतेः । पञ्चविधोऽपीति । श्रौतो वाक्यगः, आर्थों वाक्यगः, श्रौतः समासगः, आर्थः समासगः, आर्थस्तद्धितगश्चेत्येवमित्यर्थः । पूर्व तेषामेवोदाहृतवादिति भावः । पदान्तरेति । 'गङ्गा राजन्यथा गङ्गा गङ्गा गङ्गेव सर्वदा । हरिणा सदृशो विष्णुर्विष्णुतुल्यः सदा हरिः ॥ गुरुवद्गुरुरास्तेऽस्मिन्मण्डले गुरुवद्गुरोः ॥' इति न्यास इत्यर्थः । कर्मणमुल्गतमुदा १८ रस०
SR No.023028
Book TitleRasgangadhar
Original Sutra AuthorN/A
AuthorJagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1930
Total Pages552
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy