SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ विषयः मङ्गलाचरणादिकम् काव्यलक्षणम् काव्यप्रकाशीयलक्षणे आक्षेपः साहित्यदर्पणीयलक्षणे आक्षेपः प्रतिभाया एव काव्यकारणता 'काव्यस्य चातुर्विध्यम् उत्तमोत्तमलक्षणम् उत्तमलक्षणम् मध्यमलक्षणम् अधमलक्षणम् प्रकाशकृद्भेदेषु कटाक्षः रसस्वरूपम् निर्वेदः क्रोधः रसगङ्गाधरीयविषयानुक्रमः । पृष्ठम् | विषयः शृङ्गारद्वैविध्यम् १ करुणः ૪ शान्तः रौद्रः वीरः तत्र वादिभेदेन तस्याष्टौ विधाः भरतसूत्रस्याष्टधा व्याख्यानम् रसानां नवधात्वम् शान्तस्य रसत्वव्यवस्थापनम् रतिलक्षणम् शोकलक्षणम् करुणविप्रलम्भस्यांशतः करुणें शत श्व शृङ्गारेऽन्तर्भावः उत्साहः विस्मयः प्रथममाननम् 2 ५ ७ ८ अद्भुतः ९ तत्र प्रकाशोदाहरणे आक्षेपः ९ हास्यः १७ भयानकः १९ बीभत्सः १९ रसानां संख्यानियमः २० २१ | रसदोषाः २२ २८ २९ 22 "" "" ३१ | श्लेषः ३२ | प्रसादः समता माधुर्यम् "" "" रसानां विरोधाविरोधचिन्ता "" " ३३ गुणनिरूपणम् " अत्र स्वमतोक्तिः अत्र वामनादीनां मतम् सुकुमारता अर्थव्यक्तिः उदारता ओजः कान्तिः समाधिः शब्दगुणानां लक्षणम् श्लेषः पृष्ठम् ***** x x 25 ३४ ३५ ३६ ३७ ४२ ૪૨ "" ४४ 33 ४५ ૪૬ ५० ५३ ५६ 39 "" हासः भयम् अर्थगुणानां लक्षणम् जुगुप्सा विभावादिखरूपम् १. विषय सूची निबन्धोऽयमन्ते शोधनपत्रंच श्रीमदायुर्वेद विशारद संगीत कलासर्वखश्रीलालविहारितनुजनुषा श्रीविद्येन्द्रेणशास्त्रिणा काव्यतीर्थेन वेदान्तालंकारेणोद्धृतमिति ज्ञेयम्. "" ५७ "" " ५८ 15 " ५९
SR No.023028
Book TitleRasgangadhar
Original Sutra AuthorN/A
AuthorJagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1930
Total Pages552
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy