SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ रसगङ्गाधरः। नुभावा निभृतगात्रनेत्रनिमीलनं-' इत्याद्युक्तं तदन्यथासिद्धानामपि तेषामेतद्भावव्यापकत्वादिति ध्येयम् । उदाहरणम् 'अकरुण मृषाभाषासिन्धो विमुञ्च ममाञ्चलं __तव परिचितः स्नेहः सम्यङ्मयेत्यनुभाषिणीम् । अविरलगलवाष्पां तन्वीं निरस्तविभूषणां क इह भवती भद्रे निद्रे विना विनिवेदयेत् ॥' .. एषा प्रवासगतस्य खमेऽपि प्रियामेवंभाषिणीं दृष्टवतो निद्रां प्रति कस्यचिदुक्तिः । यद्यप्येवंभूतायाः प्रियतमावस्थाया निवेदनेन निद्रे मम भवत्या महानुपकारः कृत इति वस्तु, विप्रलम्भशृङ्गारश्चात्र प्रतीतिपथमवतरति, तथापि पुरःस्फूर्तिकतया खमध्वननमत्रोदाहृतं न प्रान्ते तयोवननं निरोद्भुमीष्टे । निद्रानाशोत्तरं जायमानो बोधो विबोधः ॥ . निद्रानाशश्च तत्पूर्तिखमान्तबलवच्छब्दस्पर्शादिभिर्जायत इति त एवात्र विभावाः । अक्षिमर्दनगात्रमर्दनादयोऽनुभावाः । तत्र संक्षेपेणोदाहरणम् 'नितरां हितयाद्य निद्रया मे बत याने चरमे निवेदितायाः । सुदृशो वचनं शृणोमि यावन्मयि तावत्प्रचुकोप वारिवाहः ॥' अत्र गर्जितश्रवणं विभावः। प्रियावचनश्रवणोल्लासनाशोऽनुभावस्तून्नेयः । केचिदविद्याध्वंसजन्यमप्यमुमामनन्ति । तेषां मते 'नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत । स्थितोऽस्मि गतसंदेहः करिष्ये वचनं तव ॥". इति गीतापद्यमुदाहार्यम् । न तु वारिवाह विषयाया असूयाया एवात्र दजन्यत्वादिति । एतजन्यवाभावादित्यर्थः । खप्नजन्यवाभावादिति यावत् । अन्यथेति । निद्रयेत्यर्थः । एतदिति । स्वप्नेत्यर्थः । मृषेति । मिथ्याभाषिन् । इह प्रवासे । प्रियतमेति । नायिकेत्यर्थः । अत्रोदाहृतमिति । अस्यापि वाच्यातिशाथिलादेतद्धनिव्यवहारोऽपि । तथा च सांकर्यमिति भावः । तत्पूर्तिनिद्रापूर्तिः । वारिवाहो मेघः । अमुं विबोधम् । सिंहावलोकनन्यायेनासूयाध्वनिलं निराचष्टे-न त्विति ।
SR No.023028
Book TitleRasgangadhar
Original Sutra AuthorN/A
AuthorJagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1930
Total Pages552
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy