SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ 11 હવે વિચારણા કરીએ. १) श्री उपदेश५६ (५. २८८) भणितं च केवलिना यथा चैत्यद्रव्यस्य जिनभवन-बिम्बयात्रा - स्नात्रादिप्रवृत्तिहेतोः हिरण्यादिरूपस्य वृद्धिरुपचयरूपोचिता कर्तुमिति ॥ २) श्री. श्राद्धहिनकृत्य (पृ. २६८) चैत्यद्रव्यस्य जिनभवनबिम्बयात्रास्नात्रादिप्रवृत्तिहेतोहिरण्यार्देर्वृद्धिः कर्तुमुचिता। 3) श्री श्राद्धहिन कृत्य (पृ. २७५) 'सति हि देवद्रव्ये प्रत्यहं जिनायतने पूजासत्कारसंभवः ।' ४) श्री. श्राद्ध विधि (. ७४) 'सति हि देवद्रव्ये प्रत्यहं चैत्यसमारचन-महापूजा-सत्कारसंभवः ।' ५) श्री. धर्मसंयई (पृ. १६७) 'सति हि देवद्रव्ये प्रत्यहं चैत्यसमारचन-महापूजा-सत्कारसंभवः ।' ६) श्री द्रव्यसdlnst (पृ. २५) 'सति देवादिद्रव्ये प्रत्यहं चैत्यादिसमारचन-महापूजा-सत्कारसन्मानावष्टंभादिसम्भवात् ।' | ७) श्री. शनशुद्धि (पृ. २५२.) 'तथा तेन पूजा-महोत्सवादिषु श्रावकैः क्रियमाणेषु ज्ञान-दर्शनचारित्र-गुणाश्च दीप्यन्ते।' ८) श्री. द्रव्यसतnिst (पृ. ५८) 'चैत्यादिद्रव्यविनाशे विवक्षितपूजादिलोपः, ततः तद्धेतुकप्रमोदप्रभावनाप्रवचनवृद्धेरभावः, ततो वर्द्धमानगुणशुद्धेः रोधः, ततो मोक्षमार्गव्याघातः, ततो मोक्षव्याघातः।' । – આ શાસ્ત્રપંક્તિઓને આગળ ધરીને એમ કહેવામાં આવે છે કે, આ બધાં શાસ્ત્રો દેવદ્રવ્ય-ચૈત્યદ્રવ્યથી જિનભવન-બિંબયાત્રા-સ્નાત્ર-પૂજા-મહાપૂજા
SR No.023019
Book TitleDharmdravyani Shastriya Vyavastha tatha Ashastriya Vyavastha Same Lalbatti
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSamyaggyan Pracharak Samiti
Publication Year2015
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy